Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvandvagrahanam 2 dvandvah 21 dvandvaikavadbhavapakse 1 dvandvam 12 dvandvanamadevatadvandvartho 1 dvandvani 1 dvandvartham 1 | Frequency [« »] 12 div 12 dravyam 12 duha 12 dvandvam 12 dvayam 12 dvitiyayam 12 dvivacane | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvandvam |
Ps, chap., par.
1 1, 3, 64| ayajñapātreṣu iti kim ? dvandvaṃ nyañca pātrāṇi prayunakti { 2 6, 3, 26| atyantasahacarite lokavijñāte dvandvam ity etat nipātyate /~tatra 3 8, 1, 15| dvandvaṃ rahasya-maryādāvacana-vyutkramaṇa- 4 8, 1, 15| START JKv_8,1.15:~ dvandvam iti dviśabdasya dvirvacanam, 5 8, 1, 15| dvandvaśabdavācyam, itare viṣayabhūtāḥ /~dvandvaṃ mantrayate /~maryādāvacane - 6 8, 1, 15| sthītyanatikramaḥ /~ācaturaṃ hīme paśavo dvandvaṃ mithunīyanti /~mātā putreṇa 7 8, 1, 15| maryādārthaḥ /~vyutkramaṇe - dvandvaṃ vyutkrāntāḥ /~vyutkramaṇaṃ 8 8, 1, 15| ucyante /~yajñapātraprayoge - dvandvaṃ nyañci yajñapātrāṇi prayunakti 9 8, 1, 15| prayunakti dhīraḥ /~abhivyaktau - dvandvaṃ nāradaparvatau /~dvandvaṃ 10 8, 1, 15| dvandvaṃ nāradaparvatau /~dvandvaṃ saṅkarṣaṇavāsudevau /~dvāvapyabhivyaktau 11 8, 1, 15| ity arthaḥ /~anyatra api dvandvam ity etad dr̥śyate, tadarthaṃ 12 8, 1, 15| yogavibhāgaḥ kartavyaḥ, dvandvaṃ yuddhaṃ vartate, dvandvāni