Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dvandvagrahanam 2
dvandvah 21
dvandvaikavadbhavapakse 1
dvandvam 12
dvandvanamadevatadvandvartho 1
dvandvani 1
dvandvartham 1
Frequency    [«  »]
12 div
12 dravyam
12 duha
12 dvandvam
12 dvayam
12 dvitiyayam
12 dvivacane
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dvandvam

   Ps, chap., par.
1 1, 3, 64| ayajñapātreṣu iti kim ? dvandvaṃ nyañca pātrāṇi prayunakti { 2 6, 3, 26| atyantasahacarite lokavijñāte dvandvam ity etat nipātyate /~tatra 3 8, 1, 15| dvandvaṃ rahasya-maryādāvacana-vyutkramaṇa- 4 8, 1, 15| START JKv_8,1.15:~ dvandvam iti dviśabdasya dvirvacanam, 5 8, 1, 15| dvandvaśabdavācyam, itare viṣayabhūtāḥ /~dvandvaṃ mantrayate /~maryādāvacane - 6 8, 1, 15| sthītyanatikramaḥ /~ācaturaṃ hīme paśavo dvandvaṃ mithunīyanti /~mātā putreṇa 7 8, 1, 15| maryādārthaḥ /~vyutkramaṇe - dvandvaṃ vyutkrāntāḥ /~vyutkramaṇaṃ 8 8, 1, 15| ucyante /~yajñapātraprayoge - dvandvaṃ nyañci yajñapātrāṇi prayunakti 9 8, 1, 15| prayunakti dhīraḥ /~abhivyaktau - dvandvaṃ nāradaparvatau /~dvandvaṃ 10 8, 1, 15| dvandvaṃ nāradaparvatau /~dvandvaṃ saṅkarṣaṇavāsudevau /~dvāvapyabhivyaktau 11 8, 1, 15| ity arthaḥ /~anyatra api dvandvam ity etad dr̥śyate, tadarthaṃ 12 8, 1, 15| yogavibhāgaḥ kartavyaḥ, dvandvaṃ yuddhaṃ vartate, dvandvāni


IntraText® (V89) Copyright 1996-2007 EuloTech SRL