Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dugdhe 1 dugvordirghas 1 duh 2 duha 12 duhadinam 1 duhah 1 duham 1 | Frequency [« »] 12 dhatur 12 div 12 dravyam 12 duha 12 dvandvam 12 dvayam 12 dvitiyayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances duha |
Ps, chap., par.
1 3, 1, 45 | aniṭaḥ kṣa ādeśo bhavati /~duha - adhukṣat /~liha - alikṣat /~ 2 3, 1, 63 | START JKv_3,1.63:~ duha prapūraṇe, asmāt parasya 3 3, 1, 89 | na duha-snu-namāṃ yak-ciṇau || PS_ 4 3, 1, 89 | START JKv_3,1.89:~ duha sanu nam it yeteṣaṃ karmakartari 5 3, 2, 61 | sat-sū-dviṣa-druha-duha-yuja-vida-bhidac-chida-ji- 6 3, 2, 61 | mitradhruk /~pradhruk /~duha - godhuk /~pradhuk /~yuja - 7 3, 2, 141| parimuha-duṣa-dviṣa-druha-duha-yuja-ākrīḍa-vivica-tyaja- 8 6, 1, 214| 214:~ īḍa vanda vr̥ śaṃsa duha ity eteṣāṃ yo ṇyat tadantasya 9 7, 3, 73 | lug vā duha-diha-liha-guhām ātmanepade 10 7, 3, 73 | START JKv_7,3.73:~ duha diha liha guha ity eteṣām 11 8, 2, 37 | nyaghūḍhvam /~parṇaghuṭ /~duha - dhokṣyate /~adhugdhvam /~ 12 8, 2, 40 | labdhavyam /~alabdha /~alabdhāḥ /~duha - dogdhā /~dogdhum /~dogdhavyam /~