Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dravyagunayoh 1 dravyaih 1 dravyakah 1 dravyam 12 dravyantarena 1 dravyasabdo 1 dravyasya 2 | Frequency [« »] 12 dhatavah 12 dhatur 12 div 12 dravyam 12 duha 12 dvandvam 12 dvayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dravyam |
Ps, chap., par.
1 1, 4, 57 | pratiṣedho 'yam /~sattvam iti dravyam ucyate /~ca /~vā /~ha /~ 2 2, 3, 33 | mātraṃ karaṇāyā vivakṣyate na dravyam, tadā stoka-ādīnām asattva- 3 4, 3, 161| arthayoḥ /~oraño 'pavādaḥ /~dravyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 4, 31 | kusīdaṃ vr̥ddhiḥ, tadarthaṃ dravyaṃ kusidam /~ekādaśārthā daśa 5 5, 1, 47 | paṭādīnām upādānamūlādatiriktaṃ dravyaṃ lābhaḥ /~rakṣānirveśo rājabhāgaḥ 6 5, 3, 43 | saṅkhyāyāḥ ity eva /~adhikaraṇaṃ dravyaṃ, tasya vicālaḥ saṅkhyāntarāpādanam /~ 7 5, 3, 104| dravyaṃ ca bhavye || PS_5,3.104 ||~ _____ 8 5, 3, 104| yatpratyayo nipātyate /~dravyam, bhavyaḥ, ātmavān adhipretānām 9 5, 4, 9 | jātiḥ iti bandhuśabdena dravyam ucyate /~yena brāhmaṇatvādijātir 10 5, 4, 9 | brāhmaṇatvādijātir vyajyate tadbandhu dravyam /~brāhmaṇamātīyaḥ, kṣatriyajātīyaḥ, 11 6, 2, 24 | kaṭukādibhiś ca śabdair gunavad dravyam abhidhīyate ity asāmānādhikaranyam 12 6, 2, 71 | iti kriyāmātram ucyate, na dravyam /~tadarthesu iti kim ? bhikṣāpriyaḥ /~