Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dravyagunayoh 1
dravyaih 1
dravyakah 1
dravyam 12
dravyantarena 1
dravyasabdo 1
dravyasya 2
Frequency    [«  »]
12 dhatavah
12 dhatur
12 div
12 dravyam
12 duha
12 dvandvam
12 dvayam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dravyam

   Ps, chap., par.
1 1, 4, 57 | pratiṣedho 'yam /~sattvam iti dravyam ucyate /~ca /~ /~ha /~ 2 2, 3, 33 | mātraṃ karaṇāyā vivakṣyate na dravyam, tadā stoka-ādīnām asattva- 3 4, 3, 161| arthayoḥ /~oraño 'pavādaḥ /~dravyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 4, 31 | kusīdaṃ vr̥ddhiḥ, tadarthaṃ dravyaṃ kusidam /~ekādaśārthā daśa 5 5, 1, 47 | paṭādīnām upādānamūlādatiriktaṃ dravyaṃ lābhaḥ /~rakṣānirveśo rājabhāgaḥ 6 5, 3, 43 | saṅkhyāyāḥ ity eva /~adhikaraṇaṃ dravyaṃ, tasya vicālaḥ saṅkhyāntarāpādanam /~ 7 5, 3, 104| dravyaṃ ca bhavye || PS_5,3.104 ||~ _____ 8 5, 3, 104| yatpratyayo nipātyate /~dravyam, bhavyaḥ, ātmavān adhipretānām 9 5, 4, 9 | jātiḥ iti bandhuśabdena dravyam ucyate /~yena brāhmaṇatvādijātir 10 5, 4, 9 | brāhmaṇatvādijātir vyajyate tadbandhu dravyam /~brāhmaṇamātīyaḥ, kṣatriyajātīyaḥ, 11 6, 2, 24 | kaṭukādibhiś ca śabdair gunavad dravyam abhidhīyate ity asāmānādhikaranyam 12 6, 2, 71 | iti kriyāmātram ucyate, na dravyam /~tadarthesu iti kim ? bhikṣāpriyaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL