Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dityauhi 1
dityavad 1
dityavat 2
div 12
diva 16
divadau 1
divadih 2
Frequency    [«  »]
12 dharmyam
12 dhatavah
12 dhatur
12 div
12 dravyam
12 duha
12 dvandvam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

div

   Ps, chap., par.
1 3, 1, 69 | div-ādibhyaḥ śyan || PS_3,1. 2 3, 1, 69 | START JKv_3,1.69:~ div ity evam ādibhyaḥ dhātubhyaḥ 3 4, 2, 101| START JKv_4,2.101:~div prāc apāc udac pratyac ity 4 5, 4, 107| anas /~manas /~upānaḥ /~div /~himavat /~anaḍuḥ /~diś /~ 5 6, 1, 66 | vali parato lopo bhavati /~div - didivān, didivāṃsau, didivāṃsaḥ /~ 6 6, 1, 171| ūṭḥ idam padādi ap pum rai div ity etebhyo 'sarvanāmasthānavibhaktir 7 6, 1, 171| paśya /~rābhyām /~rābhiḥ /~div - divaḥ paśya /~divā /~dive //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 6, 3, 9 | hr̥ddyubhāṃ ṅeḥ /~hr̥d div ity etebhyām uttarasya ṅer 9 6, 3, 15 | 15:~ prāvr̥ṭ śarat kāla div ity eteṣāṃ je uttarapade 10 6, 3, 29 | START JKv_6,3.29:~ div ity etasya dyāvā ity ayam 11 7, 1, 84 | START JKv_7,1.84:~ div ity etasya sau parataḥ aut 12 7, 1, 84 | ādeśo bhavati /~dyauḥ /~div iti prātipadikam asti niranubandhakam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL