Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhatupratyaya 2
dhatupratyayanamadesabhavasya 1
dhatupratyayasya 1
dhatur 12
dhaturakaravan 1
dhaturayam 1
dhaturijupadhah 1
Frequency    [«  »]
12 dantah
12 dharmyam
12 dhatavah
12 dhatur
12 div
12 dravyam
12 duha
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dhatur

   Ps, chap., par.
1 1, 1, 45 | geyam /~an-grahaṇaṃ kim ? su-dhātur akaṅ ca (*4,1.97) - saudhātakiḥ //~ 2 1, 3, 88 | parasmaipadaṃ vidhīyate /~aṇyanto yo dhatur akarmakaś cittavat-kartr̥kaś 3 3, 1, 7 | JKv_3,1.7:~ iṣikarma yo dhatur iṣiṇaiva samānakartr̥kaḥ, 4 3, 1, 22 | START JKv_3,1.22:~ eka-aj yo dhātur halādiḥ kriyāsamabhihāre 5 3, 1, 27 | ayam imaṃ dīrghaṃ manye dhatur vibhāṣitaḥ //~kaṇḍūñ -- 6 3, 1, 36 | JKv_3,1.36:~ ij-ādir yo dhātur gurumān r̥cchati-varjitaḥ, 7 3, 1, 45 | JKv_3,1.45:~ śalanto yo dhātur ig-upadhas tasmāt parasya 8 3, 4, 4 | dhātoḥ loḍ vihitaḥ sa eva dhātur anuprayoktavyaḥ /~dhātu- 9 6, 1, 45 | iti vartate /~ejanto yo dhātur upadeśe tasya akārādeśo 10 6, 1, 136| punar idam ucyate, pūrvam dhātur upasargeṇa yujyate iti tatra 11 7, 2, 10 | 7,2.10:~ upadeśe ya ekāc dhātur anudāttaś ca tasmād iḍāgamo 12 8, 2, 43 | JKv_8,2.43:~ saṃyogādiḥ yo dhātur ākārānto yaṇvān, tasmād


IntraText® (V89) Copyright 1996-2007 EuloTech SRL