Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhata 1
dhatau 14
dhatav 2
dhatavah 12
dhatavo 3
dhath 1
dhati 1
Frequency    [«  »]
12 can
12 dantah
12 dharmyam
12 dhatavah
12 dhatur
12 div
12 dravyam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dhatavah

   Ps, chap., par.
1 1, 1, 20 | 1.20:~ -rūpāś catvāro dhātavaḥ, dhā-rūpau ca dvau dābdaipau 2 1, 3, 1 | bhūvādayo dhātavaḥ || PS_1,3.1 ||~ _____START 3 3, 1, 27 | dvivadhāḥ kaṇḍv-ādayo, dhātavaḥ prātipādikāni ca /~tatra 4 3, 1, 32 | san-ādyantā dhātavaḥ || PS_3,1.32 ||~ _____START 5 3, 1, 82 | JKv_3,1.82:~ ādyāś catvāro dhātavaḥ sautrāḥ, skuñ āpravaṇe, 6 6, 1, 6 | dhātuḥ ity ādayaś ca anye ṣaṭ dhātavaḥ abhyastasañjñā bhavanti /~ 7 6, 1, 64 | ṣatvavyavasthārtham ṣādayo dhātavaḥ kecid upadiṣṭāḥ /~ke punas 8 6, 1, 195| vartate /~ajantā ye upadeśe dhātavaḥ teṣāṃ kartr̥yaki anyatarasyām 9 6, 4, 92 | START JKv_6,4.92:~mito dhātavaḥ ghaṭādayo mitaḥ ity evam 10 7, 2, 10 | sannibodhata //~dvaye eva dhātavaḥ, svarāntāḥ vyañjanāntāś 11 7, 2, 61 | 61:~ tāsau ye nityāniṭo dhātavaḥ ajantāḥ, tebhyastāsāviva 12 7, 4, 12 | pūraṇe ity eteṣām anekārthā dhātavaḥ iti śr̥̄dr̥̄prāmarthe vartamānānāṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL