Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dhata 1 dhatau 14 dhatav 2 dhatavah 12 dhatavo 3 dhath 1 dhati 1 | Frequency [« »] 12 can 12 dantah 12 dharmyam 12 dhatavah 12 dhatur 12 div 12 dravyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dhatavah |
Ps, chap., par.
1 1, 1, 20 | 1.20:~ dā-rūpāś catvāro dhātavaḥ, dhā-rūpau ca dvau dābdaipau 2 1, 3, 1 | bhūvādayo dhātavaḥ || PS_1,3.1 ||~ _____START 3 3, 1, 27 | dvivadhāḥ kaṇḍv-ādayo, dhātavaḥ prātipādikāni ca /~tatra 4 3, 1, 32 | san-ādyantā dhātavaḥ || PS_3,1.32 ||~ _____START 5 3, 1, 82 | JKv_3,1.82:~ ādyāś catvāro dhātavaḥ sautrāḥ, skuñ āpravaṇe, 6 6, 1, 6 | dhātuḥ ity ādayaś ca anye ṣaṭ dhātavaḥ abhyastasañjñā bhavanti /~ 7 6, 1, 64 | ṣatvavyavasthārtham ṣādayo dhātavaḥ kecid upadiṣṭāḥ /~ke punas 8 6, 1, 195| vartate /~ajantā ye upadeśe dhātavaḥ teṣāṃ kartr̥yaki anyatarasyām 9 6, 4, 92 | START JKv_6,4.92:~mito dhātavaḥ ghaṭādayo mitaḥ ity evam 10 7, 2, 10 | sannibodhata //~dvaye eva dhātavaḥ, svarāntāḥ vyañjanāntāś 11 7, 2, 61 | 61:~ tāsau ye nityāniṭo dhātavaḥ ajantāḥ, tebhyastāsāviva 12 7, 4, 12 | pūraṇe ity eteṣām anekārthā dhātavaḥ iti śr̥̄dr̥̄prāmarthe vartamānānāṃ