Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
acakhyuh 1
acaksate 3
acalanam 1
acam 17
acamacittakartrrkanam 1
acamadeh 5
acamader 17
Frequency    [«  »]
17 166
17 169
17 175
17 acam
17 acamader
17 adyudatto
17 akarmakat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

acam

   Ps, chap., par.
1 1, 1, 4 | yaṅo luki kr̥te tam eva acam āśritya ye guṇa-vr̥ddhī 2 1, 1, 45 | jātau ca+idam ekavacanam /~acāṃ saṃniviṣṭānām antyād acaḥ 3 1, 1, 45 | ṣaṣṭhī /~jātāv-ekavacanam /~acāṃ sanniviṣṭāmāṃ, yo 'ntyo ' 4 1, 1, 45 | 31]~ vr̥ddhir yasya acām ādis tad vr̥ddham (*1,1. 5 1, 1, 45 | yasya iti samudāya ucyate /~acāṃ madye yasya vr̥ddhi-sañjñaka 6 1, 1, 45 | vr̥ddha-sajñjaṃ bhavati /~acām iti jātau bahuvacanam /~ 7 1, 1, 45 | ādīni ca (*1,1.74) /~yasya acām ādi-grahaṇam uttara-artham 8 1, 1, 45 | prācām deśe (*1,1.75) /~yasya acām ādi-grahaṇam anuvartate /~ 9 1, 1, 45 | grahaṇam anuvartate /~eṅ yasya acām ādiḥ tat prācāṃ deśābhidhāne 10 3, 2, 77 | dhātoḥ sañjñāyām (*3,2.14) acaṃ bādhate - śaṃsthaḥ /~śaṃsthāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 3, 3, 20 | purastād apavāda-nyāyena hy acam eva bādheta, na apam /~parimāṇa- 12 4, 1, 113| 4,1.113:~ vr̥ddhir yasya acām ādis tad vr̥ddham (*1,1. 13 6, 1, 158| dhūpāyati /~dhātor antyam acaṃ varjayitvā pariśiṣṭam anudāttaṃ 14 7, 2, 117| taddhiteṣv acām ādeḥ || PS_7,2.117 ||~ _____ 15 7, 2, 117| pratyaye parato 'ṅgasya acām ādeḥ acaḥ sthāne vr̥ddhir 16 7, 3, 75 | JKv_7,3.75:~ ṣthivu klami ācam ity eteṣāṃ dīrgho bhavati 17 7, 3, 75 | ṣthīvati /~klamu - klāmati /~ācam - ācāmati /~klamigrahaṇam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL