Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dantadamstrakarnakundavarahapucchapadesu 1
dantadhantayor 1
dantadhavanam 1
dantah 12
dantajata 1
dantajatah 2
dantalekhakah 2
Frequency    [«  »]
12 bhuto
12 bhutva
12 can
12 dantah
12 dharmyam
12 dhatavah
12 dhatur
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dantah

   Ps, chap., par.
1 1, 3, 35 | vikurvate saindhavāḥ /~sādhu dāntāḥ śobhanaṃ valganti ity arthaḥ /~ 2 2, 4, 80 | jani -- ajñata asya dantāḥ /~brāhmane prayogo 'yam /~ 3 5, 1, 116| yajñadattavat devadattasya dantāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 5, 4, 141| tridan /~caturdan /~śobhanā dantāḥ asya samastāḥ jātāḥ sudan 5 6, 2, 188| adhikeśaḥ /~adhyārūḍho dantaḥ iti prādisamāsaḥ /~adhyārūḍho 6 6, 2, 188| prādisamāsaḥ /~adhyārūḍho dantaḥ iti samānādhikaraṇa uttarapadalopī 7 6, 4, 37 | śāntavān /~tāntaḥ /~tāntavān /~dāntaḥ /~dāntavān /~anunāsikasya 8 7, 2, 27 | aniṭtvaṃ nipātyate /~dāntaḥ, damitaḥ /~śāntaḥ, śamitaḥ /~ 9 7, 2, 29 | vismitaḥ ity arthaḥ /~hr̥ṣṭāḥ dantāḥ, hr̥ṣitāḥ dantāḥ /~pratihatāḥ 10 7, 2, 29 | hr̥ṣṭāḥ dantāḥ, hr̥ṣitāḥ dantāḥ /~pratihatāḥ ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 7, 2, 101| vibhaktau parataḥ /~jarasā dantāḥ śīryante, jarayā dantāḥ 12 7, 2, 101| dantāḥ śīryante, jarayā dantāḥ śīryante /~jarase tvā paridadyuḥ,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL