Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
camasi 1
camasin 1
camer 1
can 12
cañ 1
cana 9
canañ 1
Frequency    [«  »]
12 bhoh
12 bhuto
12 bhutva
12 can
12 dantah
12 dharmyam
12 dhatavah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

can

   Ps, chap., par.
1 1, 3, 55 | START JKv_1,3.55:~ cāṇ dāne parasmaipadī /~tataḥ 2 1, 4, 57 | kūpat /~kuvit /~net /~cet /~caṇ /~kaccit /~yatra /~naha /~ 3 3, 1, 48 | śri-dru-srubhyaḥ kartari caṅ || PS_3,1.48 ||~ _____START 4 3, 1, 48 | JKv_3,1.48:~ sij-apavādaś caṅ vidhīyate /~ṇy-antebhyo 5 3, 1, 48 | etebhyaś ca parasya cleḥ caṅ-ādeśo bhavati kartavācini 6 3, 1, 49 | etābhyām uttarasya cler vibhāṣā caṅ-ādeśo bhavati /~dheṭastāvat - 7 3, 1, 50 | chandasi viṣaye vibhāṣā caṅ ādeśo bhavati /~yatra āya- 8 4, 2, 138| sarveṣām /~madhyamadhyamaṃ cāṇ caraṇe iti paṭhyate, tasyāyamarthaḥ /~ 9 4, 2, 138| viṣama /~madhyamadhyamaṃ cāṇ caraṇe /~uttama /~aṅga /~ 10 8, 1, 30 | yadi-hanta-kuvin-nec-cec-caṇ-kaccid-yatrayutam || PS_ 11 8, 1, 30 | yadi hanta kuvit net cet caṇ kaccit yatra ity etair nipātair 12 8, 1, 30 | bhuṅkte /~sa ced adhīte /~caṇ - ṇidviśiṣṭo 'yaṃ cedarthe


IntraText® (V89) Copyright 1996-2007 EuloTech SRL