Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhuto 12
bhutsista 1
bhuttad 2
bhutva 12
bhuva 3
bhuvacanam 1
bhuvadayo 1
Frequency    [«  »]
12 bhetta
12 bhoh
12 bhuto
12 bhutva
12 can
12 dantah
12 dharmyam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhutva

   Ps, chap., par.
1 1, 4, 71| antardhau iti kim ? tiro bhūtvā sthitaḥ /~pārśvato bhūtvā 2 1, 4, 71| bhūtvā sthitaḥ /~pārśvato bhūtvā ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3 3, 4, 43| vahati /~puruṣaḥ preṣyo bhūtvā vahati ity arthaḥ /~kartari 4 3, 4, 61| mukhatobhūya tiṣṭhati, mukhato bhūtvā tiṣṭhati, mukhatobhāvaṃ 5 3, 4, 61| pr̥ṣṭhatobhūya gataḥ, pr̥ṣṭhato bhūtvā, pr̥ṣṭhatobhāvam /~svāṅge 6 3, 4, 62| nānābhūya gataḥ, nānā bhūtvā gataḥ, nānābhāvaṃ gataḥ /~ 7 3, 4, 62| vinābhūya gataḥ, vinā bhūtvā gataḥ, dvinābhāvaṃ gataḥ /~ 8 3, 4, 62| dvidhābhūya gataḥ, dvidhā bhūtvā gataḥ, dvidhābhāvaṃ gataḥ /~ 9 3, 4, 62| dvaidhaṃbhūya gataḥ, dvaidhaṃ bhūtvā gataḥ, dvaidhaṃbhāvaṃ gataḥ /~ 10 3, 4, 63| tūṣṇīṃ-bhūya gataḥ, tūṣṇīṃ bhūtvā, tūṣṇīṃ-bhāvam /~bhū-grahaṇaṃ 11 3, 4, 64| anvagbhūya āste, anvag bhūtvā āste, anvagbhāvam āste /~ 12 3, 4, 64| ānulomye iti kim ? anvag bhūtvā tiṣṭhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#


IntraText® (V89) Copyright 1996-2007 EuloTech SRL