Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhute 36
bhutena 2
bhutih 2
bhuto 12
bhutsista 1
bhuttad 2
bhutva 12
Frequency    [«  »]
12 bhavanam
12 bhetta
12 bhoh
12 bhuto
12 bhutva
12 can
12 dantah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhuto

   Ps, chap., par.
1 1, 1, 5 | gakāro 'pi atra cartva-bhūto nirdiśyate /~glā-ji-sthaś 2 1, 1, 45 | 45:~ ik yo yaṇaḥ sthāne bhūto bhāvī tasya saṃprasāraṇam 3 1, 4, 54 | pradhāna-bhūta ucyate /~aguṇī-bhūto, yaḥ kriyā-siddhau svatantryeṇa 4 5, 1, 80 | tam adhīṣṭo bhr̥to bhūto bhāvī || PS_5,1.80 ||~ _____ 5 5, 1, 80 | prātipadikāt adhīṣṭo bhr̥to bhūto bhāvī ity asminn arthe 6 5, 1, 85 | pavādaḥ samāmadhīṣṭo bhr̥to bhūto bhāvī samīnaḥ /~kecit 7 6, 2, 29 | daśamāsyaḥ /~pañca māsān bhr̥to bhūto bhāvī iti taddhitārthe 8 6, 4, 145| dve ahanī adhīṣṭo bhr̥to bhūto bhāvī dvyahīnaḥ /~tryahīnaḥ /~ 9 7, 3, 3 | pratiṣedhaḥ /~dve aśītī bhr̥to bhūto bhāvī dvyāśītikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 7, 3, 15 | saṃvatsarābadhīṣṭo bhr̥to bhūto bhāvī dvisāṃvatsarikaḥ /~ 11 7, 3, 15 | dve ṣaṣṭī adhīṣṭo bhr̥to bhūto bhāvī dviṣāṣṭikaḥ /~dvisāptatikaḥ /~ 12 7, 3, 16 | dve varṣe adhīṣṭo bhr̥to bhūto dvivārṣikaḥ /~trivārṣikaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL