Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhesajañ 1
bhesaji 1
bheta 1
bhetta 12
bhettavyam 1
bhettum 1
bhettur 1
Frequency    [«  »]
12 bhara
12 bharya
12 bhavanam
12 bhetta
12 bhoh
12 bhuto
12 bhutva
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhetta

   Ps, chap., par.
1 1, 4, 1 | 1,4.10), bhidi, chidi - bhettā, chettā /~saṃyoge guru (* 2 2, 2, 16 | vyabhicārābhāvāt /~apāṃ sraṣṭā /~purāṃ bhettā /~vajrasya bhartā /~nanu 3 2, 3, 65 | karmaṇiapāṃ sraṣṭā /~purāṃ bhettā /~vajrasya bhartā /~kartr̥- 4 2, 3, 65 | karmaṇoḥ iti kim ? śastreṇa bhettā /~kr̥ti iti kim ? taddhita- 5 3, 1, 115| uddhyaḥ /~nade iti kim ? bhettā /~ujjhitā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 1, 59 | r̥dupadhasya iti kim ? bhettā /~chettā /~jñali ity eva, 7 7, 1, 58 | iha kasmān na bhavati, bhettā, dhettā iti ? iritāṃ samudāyasyetsañjñā 8 7, 2, 10 | attā /~hattā /~skantā /~bhettā /~chettā /~kṣottā /~śattā /~ 9 7, 2, 61 | juhotha /~acaḥ iti kim ? bhettā - bibheditha /~tāsvat iti 10 7, 2, 62 | cakarṣitha /~atvataḥ iti kim ? bhettā - vibheditha /~taparakaraṇaṃ 11 7, 3, 86 | bhedanam /~chedanam /~bhettā /~chettā /~pratyayāder aṅgāvayavasya 12 8, 4, 55 | pūrvasūtre ca anukr̥ṣtatvāt /~bhettā /~bhettum /~bhettavyam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL