Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhesajañ 1 bhesaji 1 bheta 1 bhetta 12 bhettavyam 1 bhettum 1 bhettur 1 | Frequency [« »] 12 bhara 12 bharya 12 bhavanam 12 bhetta 12 bhoh 12 bhuto 12 bhutva | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhetta |
Ps, chap., par.
1 1, 4, 1 | 1,4.10), bhidi, chidi - bhettā, chettā /~saṃyoge guru (* 2 2, 2, 16 | vyabhicārābhāvāt /~apāṃ sraṣṭā /~purāṃ bhettā /~vajrasya bhartā /~nanu 3 2, 3, 65 | karmaṇiapāṃ sraṣṭā /~purāṃ bhettā /~vajrasya bhartā /~kartr̥- 4 2, 3, 65 | karmaṇoḥ iti kim ? śastreṇa bhettā /~kr̥ti iti kim ? taddhita- 5 3, 1, 115| uddhyaḥ /~nade iti kim ? bhettā /~ujjhitā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 1, 59 | r̥dupadhasya iti kim ? bhettā /~chettā /~jñali ity eva, 7 7, 1, 58 | iha kasmān na bhavati, bhettā, dhettā iti ? iritāṃ samudāyasyetsañjñā 8 7, 2, 10 | attā /~hattā /~skantā /~bhettā /~chettā /~kṣottā /~śattā /~ 9 7, 2, 61 | juhotha /~acaḥ iti kim ? bhettā - bibheditha /~tāsvat iti 10 7, 2, 62 | cakarṣitha /~atvataḥ iti kim ? bhettā - vibheditha /~taparakaraṇaṃ 11 7, 3, 86 | bhedanam /~chedanam /~bhettā /~chettā /~pratyayāder aṅgāvayavasya 12 8, 4, 55 | pūrvasūtre ca anukr̥ṣtatvāt /~bhettā /~bhettum /~bhettavyam /~