Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bharuja 2
bharujikah 1
bharvata 1
bharya 12
bharyacelam 1
bharyam 5
bharyapati 1
Frequency    [«  »]
12 bahuvacana
12 bhaksah
12 bhara
12 bharya
12 bhavanam
12 bhetta
12 bhoh
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bharya

   Ps, chap., par.
1 2, 1, 1 | samartha-grahaṇaṃ kim ? bhāryā rājñaḥ, puruṣo devadattasya /~ 2 3, 1, 112| sañjñāyāṃ puṃsi dr̥ṣṭatvān na te bhāryā prasidhyati /~striyāṃ bhāva- 3 3, 1, 112| bhāva-adhikāro 'sti tena bhārya prasidhyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 2, 131| amitre iti kim ? dveṣṭi bhāryā patim //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 3, 3, 99 | striyāṃ bhāvādhikāro 'sti tena bhāryā prasidhyati iti ? bhāvādhikāro 6 4, 1, 4 | ṅīṣaiva bhavitavyam /~śūdrasya bhāryā śūdrī /~mahatpūrvasya pratiṣedhaḥ /~ 7 4, 1, 52 | arthaviśeṣe /~pāṇigr̥hītī bhāryā /~yasya astu kathañcit pāṇir 8 4, 2, 13 | kumārī patim upapannā kaumārī bhāryā /~prathamāntād eva svārthe 9 4, 2, 13 | patiḥ, tasya strī kaumārī bhāryā iti siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 4, 150| taddhitasya iti kim ? vaidyasya bhāryā vaidhyī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 7, 3, 27 | kiṃ ca syāt ? ardhakhārī bhāryā yasya ardhakhārībhāryaḥ, 12 7, 3, 27 | pratiṣidhyate, yathā vaiyākaraṇī bhāryā asya vaiyākaraṇabhāryaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL