Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bahutvani 2 bahutvapeksam 1 bahutve 3 bahuvacana 12 bahuvacanagrahanam 1 bahuvacanam 30 bahuvacanamatantram 1 | Frequency [« »] 12 athava 12 atipattau 12 atmanepade 12 bahuvacana 12 bhaksah 12 bhara 12 bharya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bahuvacana |
Ps, chap., par.
1 1, 2, 51 | pañcalāḥ kṣatriyāḥ puṃliṅgā bahuvacana-viśayāḥ /~teṣāṃ nivāso janapadaḥ /~ 2 1, 2, 63 | nakṣatra-viṣaye dvandve bahuvacana-prasaṅgo nityaṃ dvivacanaṃ 3 1, 3, 91 | tathā+eva vyapadiśyante /~bahuvacana-nirdeśād ādy-artho bhavati /~ 4 1, 4, 103| ekaśa ekavacana-dvivacana-bahuvacana-sañjñāni bhavanti /~su iti 5 4, 2, 125| avr̥ddhād api bahuvacana-viṣayāt || PS_4,2.125 ||~ _____ 6 4, 2, 133| vārṇavaḥ /~kaccha-śabdo na bahuvacana-viṣayaḥ, tasya manusya-tatsthayor 7 4, 3, 100| bhaktir asya, pauravīyaḥ /~bahuvacana-grahaṇaṃ samānaśabdatāviṣayalakṣaṇārtham /~ 8 4, 3, 153| 153:~ jātarūpaṃ suvarṇam /~bahuvacana-nirdeśāt tadvācinaḥ sarve 9 5, 1, 37 | pāṇinā krītam iti /~dvivacana-bahuvacana-antāt pratayayo na bhavati, 10 5, 1, 37 | pramāṇam asti tatra dvivacana-bahuvacana-antād api pratyayo bhavati /~ 11 5, 4, 151| iha vijñāyeta, dvivacana-bahuvacana-antānāṃ mā bhūt iti /~tatra 12 6, 2, 34 | rājanya-bahuvacana-dvandve 'ndhaka-vr̥ṣṇiṣu ||