Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] atmanepadasya 7 atmanepadavisayat 1 atmanepadayor 1 atmanepade 12 atmanepadena 3 atmanepadesu 24 atmanepadesv 4 | Frequency [« »] 12 asam 12 athava 12 atipattau 12 atmanepade 12 bahuvacana 12 bhaksah 12 bhara | Jayaditya & Vamana Kasikavrtti IntraText - Concordances atmanepade |
Ps, chap., par.
1 1, 1, 45| saṅgmīya /~hanigamyor liṅ-ātmanepade liṅaḥ sa-lopo 'nantyasya (* 2 1, 3, 80| abhiprāya-kriyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate /~ 3 1, 3, 81| abhiprāya-kriyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate /~ 4 1, 3, 82| svaritet /~tataḥ tathā+eva ātmanepade prāpte parasmaipadaṃ vidhīyate /~ 5 1, 3, 83| krīḍāyam /~anudāttettvad ātmanepade prāpte prasmaipadaṃ vidhīyate /~ 6 1, 3, 86| abhiprāya-triyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate /~ 7 1, 3, 91| anudāttettvān nityam eva ātmanepade prāpte dyutādibhyo luṅi 8 1, 4, 53| rājānam, bhr̥tyaiḥ iti vā /~ātmanepade iti kim ? darśayati caitraṃ 9 7, 2, 36| vr̥ttyādayaś ca /~tena ayam saty ātmanepade pratiṣedho bhavati na asati 10 7, 3, 73| vā duha-diha-liha-guhām ātmanepade dantye || PS_7,3.73 ||~ _____ 11 7, 3, 73| guha ity eteṣām aṅgānām ātmanepade dantyādau parataḥ kṣasya 12 7, 3, 73| iti kim ? vyatyapukṣata /~ātmanepade iti kim ? adhukṣat /~dantye