Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
atmanepadasya 7
atmanepadavisayat 1
atmanepadayor 1
atmanepade 12
atmanepadena 3
atmanepadesu 24
atmanepadesv 4
Frequency    [«  »]
12 asam
12 athava
12 atipattau
12 atmanepade
12 bahuvacana
12 bhaksah
12 bhara
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

atmanepade

   Ps, chap., par.
1 1, 1, 45| saṅgmīya /~hanigamyor liṅ-ātmanepade liṅaḥ sa-lopo 'nantyasya (* 2 1, 3, 80| abhiprāya-kriyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate /~ 3 1, 3, 81| abhiprāya-kriyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate /~ 4 1, 3, 82| svaritet /~tataḥ tathā+eva ātmanepade prāpte parasmaipadaṃ vidhīyate /~ 5 1, 3, 83| krīḍāyam /~anudāttettvad ātmanepade prāpte prasmaipadaṃ vidhīyate /~ 6 1, 3, 86| abhiprāya-triyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate /~ 7 1, 3, 91| anudāttettvān nityam eva ātmanepade prāpte dyutādibhyo luṅi 8 1, 4, 53| rājānam, bhr̥tyaiḥ iti /~ātmanepade iti kim ? darśayati caitraṃ 9 7, 2, 36| vr̥ttyādayaś ca /~tena ayam saty ātmanepade pratiṣedho bhavati na asati 10 7, 3, 73| duha-diha-liha-guhām ātmanepade dantye || PS_7,3.73 ||~ _____ 11 7, 3, 73| guha ity eteṣām aṅgānām ātmanepade dantyādau parataḥ kṣasya 12 7, 3, 73| iti kim ? vyatyapukṣata /~ātmanepade iti kim ? adhukṣat /~dantye


IntraText® (V89) Copyright 1996-2007 EuloTech SRL