Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] atharvanikasya 1 atharvanikasyayam 1 atharvano 1 athava 12 athavandhakavrrsnikuruvamsa 1 atheha 1 athema 1 | Frequency [« »] 12 arhiyesv 12 as 12 asam 12 athava 12 atipattau 12 atmanepade 12 bahuvacana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances athava |
Ps, chap., par.
1 3, 2, 21 | yatkarā /~tatkarā /~bahukarā /~athavā ajādiṣu pāṭhaḥ karisyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2 3, 2, 153| yoga-vibhāgād vijñāyate /~athavā madhusūdanādayo nandyādiṣu 3 4, 1, 93 | iti pratyayo niyamyate /~athavā gotrāpatye vivakṣite eka 4 4, 1, 99 | eva anyatra śālaṅkiḥ iti /~athavā pailādipāṭha eva jñāpakaḥ 5 4, 2, 21 | pūrṇamāsādaṇ paurṇamāsī /~athavā pūrṇo māḥ pūrṇamāḥ, pūrṇamāsa 6 6, 1, 64 | te ? ye tathā paṭhyante /~athavā lakṣaṇaṃ kriyate, ajdantyaparāḥ 7 6, 1, 65 | te ? ye tathā paṭhyante /~athavā lakṣaṇaṃ kriyate, sarve 8 7, 1, 37 | nipātanāl lyabādeśo na bhavati /~athavā samāse iti nirdhāraṇe saptamī /~ 9 7, 3, 85 | aviciṇṇalṅitsu iti paryudāso 'yam, athavā jāgraḥ iti praptirasāvānantaryād 10 8, 2, 3 | tadvighātasya iti na bhavati /~athavā yogadvayam idam ubhayārthaṃ 11 8, 4, 1 | nr̥namanatr̥pnotigrahaṇaṃ jñāpakam /~athavā r̥varṇād api ṇatvaṃ bhavati 12 8, 4, 47 | stthātā iti udāharaṇam /~athavā khaya uttarasya śaro dve