Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
atharvanikasya 1
atharvanikasyayam 1
atharvano 1
athava 12
athavandhakavrrsnikuruvamsa 1
atheha 1
athema 1
Frequency    [«  »]
12 arhiyesv
12 as
12 asam
12 athava
12 atipattau
12 atmanepade
12 bahuvacana
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

athava

   Ps, chap., par.
1 3, 2, 21 | yatkarā /~tatkarā /~bahukarā /~athavā ajādiṣu pāṭhaḥ karisyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2 3, 2, 153| yoga-vibhāgād vijñāyate /~athavā madhusūdanādayo nandyādiṣu 3 4, 1, 93 | iti pratyayo niyamyate /~athavā gotrāpatye vivakṣite eka 4 4, 1, 99 | eva anyatra śālaṅkiḥ iti /~athavā pailādipāṭha eva jñāpakaḥ 5 4, 2, 21 | pūrṇamāsādaṇ paurṇamāsī /~athavā pūrṇo māḥ pūrṇamāḥ, pūrṇamāsa 6 6, 1, 64 | te ? ye tathā paṭhyante /~athavā lakṣaṇaṃ kriyate, ajdantyaparāḥ 7 6, 1, 65 | te ? ye tathā paṭhyante /~athavā lakṣaṇaṃ kriyate, sarve 8 7, 1, 37 | nipātanāl lyabādeśo na bhavati /~athavā samāse iti nirdhāraṇe saptamī /~ 9 7, 3, 85 | aviciṇṇalṅitsu iti paryudāso 'yam, athavā jāgraḥ iti praptirasāvānantaryād 10 8, 2, 3 | tadvighātasya iti na bhavati /~athavā yogadvayam idam ubhayārthaṃ 11 8, 4, 1 | nr̥namanatr̥pnotigrahaṇaṃ jñāpakam /~athavā r̥varṇād api ṇatvaṃ bhavati 12 8, 4, 47 | stthātā iti udāharaṇam /~athavā khaya uttarasya śaro dve


IntraText® (V89) Copyright 1996-2007 EuloTech SRL