Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] asakya 1 asakyatvat 1 asala 3 asam 12 asamabhyam 1 asamadi 1 asamanadhikaranartham 2 | Frequency [« »] 12 anupasargat 12 arhiyesv 12 as 12 asam 12 athava 12 atipattau 12 atmanepade | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asam |
Ps, chap., par.
1 1, 4, 46 | adhi-śīṅ-sthā-āsāṃ karma || PS_1,4.46 ||~ _____ 2 4, 4, 125| tadvān āsām upadhāno mantra iti iṣṭakāsu 3 4, 4, 125| prātipadikāt prathamāsamarthād āsām iti ṣaṣṭhyarthe yat pratyayo 4 4, 4, 125| cet sa bhavati, yat tad āsām iti nirdiṣṭam iṣṭakāś cet 5 4, 4, 125| varcasvānupadhānamantraḥ āsām iṣṭakānām iti vigr̥hya yati 6 4, 4, 125| varcasvān upasthānamantraḥ āsām ity atra mā bhūt /~mantraḥ 7 4, 4, 125| aṅgulimānupadhāno hastaḥ āsām ity atra mā bhūt /~iṣṭakāsu 8 4, 4, 125| aṅgulimānupadhāno hasta āsām ity atra mā bhūt /~iti-karaṇo 9 5, 4, 116| samāsāntaḥ /~kalyāṇī pañcamī āsāṃ rātrīṇāṃ tāḥ kalyāṇīpañcamā 10 5, 4, 116| upasaṅhyānam /~ [#585]~ mr̥go netā āsāṃ rātrīṇām mr̥ganetrā rātrayaḥ /~ 11 6, 1, 2 | aririṣati /~arteḥ smi-pūṅ-r-añjv-aśāṃ sani (*7,2.74) iti iṭ kriyate /~ 12 7, 2, 74 | smi-pūṅ-r-añjv-aśāṃ sani || PS_7,2.74 ||~ _____