Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anupasargam 6
anupasargartha 1
anupasargasya 6
anupasargat 12
anupasargatve 1
anupasargayoh 1
anupasargayor 1
Frequency    [«  »]
12 adyudattatvam
12 antar
12 antas
12 anupasargat
12 arhiyesv
12 as
12 asam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

anupasargat

   Ps, chap., par.
1 1, 3, 43 | bhavati /~kramate /~krāmati /~anupasargāt iti kim ? saṅkrāmati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 3, 76 | jānīte /~aśvaṃ jāṇīte /~anupasargāt iti kim ? svargaṃ lokaṃ 3 3, 1, 71 | bhavati /~yasyati, yasati /~anupasargāt iti kim ? āyasyati /~prayasyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 3, 1, 138| dhātuḥ /~sātayaḥ /~sāhayaḥ /~anupasargāt iti kim /~pralipaḥ /~nau 5 3, 1, 139| dāyaḥ /~dadhaḥ, dhāyaḥ /~anupasargāt ity eva, pradaḥ, pradhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 1, 140| jvalaḥ /~cālaḥ, calaḥ /~anupasargāt ity eva, prajvalaḥ /~tenoterṇasya+ 7 3, 1, 141| START JKv_3,1.141:~ anupasargāt iti, vibhāṣā iti ca nivr̥ttam /~ 8 3, 3, 63 | niyāmaḥ /~viyamaḥ, viyāmaḥ /~anupasargāt khalv api -- yamaḥ, yāmaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 3, 3, 65 | grahaṇam /~nikvaṇaḥ, nikvāṇaḥ /~anupasargāt -- kvaṇaḥ, kvāṇaḥ /~vīṇāyāṃ 10 3, 3, 67 | JKv_3,3.67:~ madeḥ dhātoḥ anupasargāt ap pratyayo bhavati /~ghajo ' 11 8, 2, 55 | anupasargāt phulla-kṣība-kr̥śa-ullāghāḥ || 12 8, 2, 55 | kṣībaḥ /~kr̥śaḥ /~ullāghaḥ /~anupasargāt iti kim ? praphultāḥ sumanasaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL