Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
antanam 8
antann 1
antantaram 1
antar 12
antara 10
antaradese 1
antaradhanam 1
Frequency    [«  »]
12 adina
12 adyudatta
12 adyudattatvam
12 antar
12 antas
12 anupasargat
12 arhiyesv
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

antar

   Ps, chap., par.
1 1, 1, 37 | sañjñāni bhavanti /~svar, antar, prātar, ete anta-udāttāḥ 2 1, 1, 45 | 83) - āsīno yajate /~dvy-antar-upasargebho 'pa īt (*6,3. 3 1, 4, 65 | antar aparigrahe || PS_1,4.65 ||~ _____ 4 2, 1, 40 | vyāḍa /~pravīṇa /~saṃvīta /~antar /~antaḥśabdastvarādhikaranapradhāna 5 5, 4, 117| antar-bahirbhyāṃ ca lomnaḥ || 6 5, 4, 117| START JKv_5,4.117:~ antar bahis ity etābhyāṃ paro 7 6, 1, 115| kāraṇam 'bhidhīyate /~antar iti avyayam adhikaranabhūtaṃ 8 6, 3, 97 | dvy-antar-upasargebhyo 'pa īt || PS_ 9 6, 3, 97 | START JKv_6,3.97:~ dvi antar ity etābhyāṃ upasargāc ca 10 8, 4, 5 | START JKv_8,4.5:~ pra nir antar śara ikṣu plakṣa āmra kārṣya 11 8, 4, 5 | nirvaṇe pratiḍhīyate /~antar - antarvarṇe /~śara - śaravaṇam /~ 12 8, 4, 24 | antar adeśe || PS_8,4.24 ||~ _____


IntraText® (V89) Copyright 1996-2007 EuloTech SRL