Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] antanam 8 antann 1 antantaram 1 antar 12 antara 10 antaradese 1 antaradhanam 1 | Frequency [« »] 12 adina 12 adyudatta 12 adyudattatvam 12 antar 12 antas 12 anupasargat 12 arhiyesv | Jayaditya & Vamana Kasikavrtti IntraText - Concordances antar |
Ps, chap., par.
1 1, 1, 37 | sañjñāni bhavanti /~svar, antar, prātar, ete anta-udāttāḥ 2 1, 1, 45 | 83) - āsīno yajate /~dvy-antar-upasargebho 'pa īt (*6,3. 3 1, 4, 65 | antar aparigrahe || PS_1,4.65 ||~ _____ 4 2, 1, 40 | vyāḍa /~pravīṇa /~saṃvīta /~antar /~antaḥśabdastvarādhikaranapradhāna 5 5, 4, 117| antar-bahirbhyāṃ ca lomnaḥ || 6 5, 4, 117| START JKv_5,4.117:~ antar bahis ity etābhyāṃ paro 7 6, 1, 115| kāraṇam vā 'bhidhīyate /~antar iti avyayam adhikaranabhūtaṃ 8 6, 3, 97 | dvy-antar-upasargebhyo 'pa īt || PS_ 9 6, 3, 97 | START JKv_6,3.97:~ dvi antar ity etābhyāṃ upasargāc ca 10 8, 4, 5 | START JKv_8,4.5:~ pra nir antar śara ikṣu plakṣa āmra kārṣya 11 8, 4, 5 | nirvaṇe pratiḍhīyate /~antar - antarvarṇe /~śara - śaravaṇam /~ 12 8, 4, 24 | antar adeśe || PS_8,4.24 ||~ _____