Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adyudattanipatanad 1
adyudattaprakarane 1
adyudattas 1
adyudattatvam 12
adyudattatve 1
adyudattau 8
adyudattav 1
Frequency    [«  »]
12 adayas
12 adina
12 adyudatta
12 adyudattatvam
12 antar
12 antas
12 anupasargat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

adyudattatvam

   Ps, chap., par.
1 6, 1, 195| kedaraḥ svayam eva /~yadā ādyudāttatvaṃ na bhavati tadā lasarvadhātukanighāte 2 6, 1, 203| vr̥ṣādir ākr̥tigaṇaḥ /~avihitam ādyudāttatvaṃ vr̥ṣādiṣu draṣṭavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3 6, 1, 204| pratyayalakṣaṇena siddham ādyudāttatvam ? etad eva jñāpayati kvacid 4 6, 1, 215| upamānam (*6,1.204) iti nityam ādyudāttatvam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 6, 2, 28 | 62) iti luk /~atra yadā ādyudāttatvaṃ na bhavati tadā kumāraś 6 6, 2, 81 | antodāttatvaṃ prāptam ity ādyudāttatvaṃ vidhīyate /~ [#674]~ evam 7 6, 2, 106| pūrvapadaprakr̥tisvaratvena ādyudāttatvaṃ prāptam /~bahuvrīhau iti 8 6, 2, 120| yato 'nāvaḥ (*6,1.123) iti ādyudāttatvaṃ na bhavati ity etad eva 9 6, 2, 121| paryādibhyaḥ kūlādīnām ādyudāttatvaṃ vipratiṣedhena bhavati /~ 10 6, 2, 140| nipātayanti /~tasya kecid ādyudāttatvaṃ varṇayanti /~śacīpatiḥ /~ 11 6, 4, 149| kakāradeḥ śabdasya lopaḥ, ādyudāttatvam ca /~antito na dūrāt /~tame 12 8, 2, 2 | 6,2.90) iti pūrvapadasya ādyudāttatvaṃ na bhavati /~pañcadaṇḍī


IntraText® (V89) Copyright 1996-2007 EuloTech SRL