Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adyor 2 adyudaharyam 1 adyudato 1 adyudatta 12 adyudattabhavapakse 1 adyudattah 61 adyudattam 39 | Frequency [« »] 12 abhra 12 adayas 12 adina 12 adyudatta 12 adyudattatvam 12 antar 12 antas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adyudatta |
Ps, chap., par.
1 6, 1, 160| ntodāttā bhavanti /~bhāve ādyudāttā eva /~stuyudruvaśchandasi /~ 2 6, 2, 8 | ḍakkicca iti yatpratyayānta ādyudātta ity eke /~ḍyakpratyayānto ' 3 6, 2, 14 | nabviṣayasya anisantasya ity ādyudātta eva /~iṣūṇāṃ chāyā iti ṣaṣṭhīsamāsaḥ /~ 4 6, 2, 24 | so 'pi bahuvrīhisvareṇa ādyudātta eva /~vyaktaśabdaḥ udāttasvaritayor 5 6, 2, 33 | apasārvaseni /~nipātā ādyudāttā upasargāś ca abhivarjam 6 6, 2, 51 | abhicaritavai /~upasargā ādyudāttā abhivarjam ity abhirantodāttaḥ /~ 7 6, 2, 71 | tadartheṣu uttarapadeṣu ādyudāttā bavanti /~bhikṣākaṃsaḥ /~ 8 6, 2, 81 | yuktārohyādayaḥ samāsāḥ ādyudāttā bhavanti /~yuktārohī /~āgatarohī /~ 9 6, 2, 81 | yuktārohyādayas tatas te 'py ādyudāttā bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 2, 86 | uttarapade chātryādayaḥ ādyudāttā bhavanti /~chātriśālā /~ 11 6, 2, 116| jaramaramitramr̥tā bahuvrīhau samāse ādyudāttā bhavanti /~ajaraḥ /~amaraḥ /~ 12 6, 2, 118| soruttare bahuvrīhau samāse ādyudāttā bhavanti /~sukratuḥ /~sudr̥śīkaḥ /~