Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adyor 2
adyudaharyam 1
adyudato 1
adyudatta 12
adyudattabhavapakse 1
adyudattah 61
adyudattam 39
Frequency    [«  »]
12 abhra
12 adayas
12 adina
12 adyudatta
12 adyudattatvam
12 antar
12 antas
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

adyudatta

   Ps, chap., par.
1 6, 1, 160| ntodāttā bhavanti /~bhāve ādyudāttā eva /~stuyudruvaśchandasi /~ 2 6, 2, 8 | ḍakkicca iti yatpratyayānta ādyudātta ity eke /~ḍyakpratyayānto ' 3 6, 2, 14 | nabviṣayasya anisantasya ity ādyudātta eva /~iṣūṇāṃ chāyā iti ṣaṣṭhīsamāsaḥ /~ 4 6, 2, 24 | so 'pi bahuvrīhisvareṇa ādyudātta eva /~vyaktaśabdaḥ udāttasvaritayor 5 6, 2, 33 | apasārvaseni /~nipātā ādyudāttā upasargāś ca abhivarjam 6 6, 2, 51 | abhicaritavai /~upasargā ādyudāttā abhivarjam ity abhirantodāttaḥ /~ 7 6, 2, 71 | tadartheṣu uttarapadeṣu ādyudāttā bavanti /~bhikṣākaṃsaḥ /~ 8 6, 2, 81 | yuktārohyādayaḥ samāsāḥ ādyudāttā bhavanti /~yuktārohī /~āgatarohī /~ 9 6, 2, 81 | yuktārohyādayas tatas te 'py ādyudāttā bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 2, 86 | uttarapade chātryādayaḥ ādyudāttā bhavanti /~chātriśālā /~ 11 6, 2, 116| jaramaramitramr̥tā bahuvrīhau samāse ādyudāttā bhavanti /~ajaraḥ /~amaraḥ /~ 12 6, 2, 118| soruttare bahuvrīhau samāse ādyudāttā bhavanti /~sukratuḥ /~sudr̥śīkaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL