Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adim 1
adimah 1
adin 1
adina 12
adinam 44
adini 16
adinopasankhyanena 1
Frequency    [«  »]
12 abhiksnye
12 abhra
12 adayas
12 adina
12 adyudatta
12 adyudattatvam
12 antar
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

adina

   Ps, chap., par.
1 1, 3, 90 | ātmanepadam (*1,3.12) ity evam ādinā prakarṇena tan niyatam ? 2 2, 3, 1 | vahuṣu bahuvacanam ity evam ādinā saṅkhyā vacyatvena vibhaktīnām 3 3, 2, 59 | satsūdviṣa (*3,2.61) ity ādinā kvip bhavati /~aśvayuk, 4 4, 1, 52 | pratipannāḥ (*6,2.170) ity evam ādinā bhauvrīher antodāttatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 1, 89 | yaskādibhyo gotre (*2,4.63) /~ity ādinā yeṣāṃ gotrapratyayānāṃ lug 6 5, 1, 16 | sambhāvane 'lam iti ced ity ādinā /~iṣṭakānāṃ vahutvena tat 7 5, 3, 62 | jyāyān /~priyasthira ity ādinā vr̥ddhaśabdasya varṣādeśo 8 6, 2, 43 | hanikuṣinīramikāśibhyaḥ kthan ity ādinā kthanpratyayaḥ /~vallīśabdo 9 6, 2, 140| nabhrāṇnapād (*6,3.75) ity ādinā ādyudātto nipātitaḥ /~tanvā 10 7, 2, 92 | tvāhau sau (*7,2.94) ity evam ādinā ādeśāntareṇa na bādhyete /~ 11 7, 3, 53 | ca sphāyitañcivañci ity ādinā sūtreṇa rak /~vyatiṣaṅgaḥ - 12 8, 2, 86 | śūdre (*8,2.83) ity evam ādinā yaḥ pluto vihitaḥ, tasya+


IntraText® (V89) Copyright 1996-2007 EuloTech SRL