Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] abhivyaptih 2 abho 2 abhoksyata 1 abhra 12 abhrad 2 abhraghanah 1 abhramliho 1 | Frequency [« »] 12 177 12 abhidhiyate 12 abhiksnye 12 abhra 12 adayas 12 adina 12 adyudatta | Jayaditya & Vamana Kasikavrtti IntraText - Concordances abhra |
Ps, chap., par.
1 1, 1, 8 | nunāsikaś chandasi (*6,1.126) /~abhra āṃ apaḥ /~gabhīra āṃ ugraputre /~ 2 1, 3, 2 | pāṇinīyāḥ /~upadeśe iti kim ? abhra āṃ apaḥ /~ac iti kim ? ato 3 3, 1, 17 | śabda-vaira-kalaha-abhra-kaṇva-meghebhyaḥ karaṇe || 4 3, 1, 17 | 17:~ śabda vaira kalaha abhra kanva megha ity etebhayaḥ 5 3, 2, 32 | START JKv_3,2.32:~ vaha abhra ity etayoḥ karamṇor upapadayoḥ 6 3, 2, 42 | sarva-kūla-abhra-karīṣeṣu kaṣaḥ || PS_3,2. 7 3, 2, 42 | START JKv_3,2.42:~ sarvakūla abhra karīra ity eteṣu karmasu 8 4, 1, 151| śalākā /~mura /~eraka /~abhra /~darbha /~keśinī /~venācchandasi /~ 9 4, 4, 118| 4,4.118:~ samudra-śabdāt abhra-śabdāc ca ghaḥ pratyayo 10 4, 4, 118| abhriyasyeva ghoṣāḥ /~abhra /~śabdasya apūrvanipātaḥ, 11 5, 2, 127| palita /~jaṭā /~ghatā /~abhra /~kardama /~āma /~lavaṇa /~ 12 6, 1, 126| sa ca prakr̥tyā bhavati /~abhra auṃ apaḥ /~gabhīra auṃ ugraputre