Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
abhiksnya 1
abhiksnyam 5
abhiksnyayoh 1
abhiksnye 12
abhiksyata 1
abhilasah 2
abhilaso 3
Frequency    [«  »]
12 176
12 177
12 abhidhiyate
12 abhiksnye
12 abhra
12 adayas
12 adina
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

abhiksnye

   Ps, chap., par.
1 3, 2, 81| bahulam ābhīkṣṇye || PS_3,2.81 ||~ _____START 2 3, 2, 81| START JKv_3,2.81:~ ābhīkṣṇye gamyamāne dhātoḥ bahulaṃ 3 3, 4, 22| ābhīkṣṇye ṇamul ca || PS_3,4.22 ||~ _____ 4 3, 4, 22| dyotayataḥ, na kevalau /~ābhīkṣṇye dve bhavataḥ ity upasaṅkhyānād 5 3, 4, 24| 24:~ aprāpta-vibhāṣeyam /~ābhīkṣṇye iti na anuvartate /~agre 6 3, 4, 24| etad anena jñāpyate, tena ābhīkṣṇye laḍādayo na bhavanti /~upapadasamāsaḥ 7 3, 4, 56| anupraviśya bhuṅkte /~nanu ābhīkṣṇye ṇamul vihita eva, āsevā 8 6, 1, 53| apagāramapagāram /~apagoramapagoram /~ābhīkṣṇye ṇamul ca (*3,4.22) iti ṇamul /~ 9 7, 2, 48| nityaṃ bhavati /~yo 'pi iṣa ābhīkṣṇye iti kr̥yādau paṭhyate, tasya 10 8, 1, 12| eva ayaṃ lunāti /~ [#886]~ ābhīkṣṇye dve bhavata iti vaktavyam /~ 11 8, 1, 27| parāṇi gotrādīni kutsane ābhīkṣṇye cārthe vartamānāni anudāttāni 12 8, 1, 27| gotram /~jalpati gotram /~ābhīkṣṇye - pacati pacati gotram /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL