Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] abhiksnya 1 abhiksnyam 5 abhiksnyayoh 1 abhiksnye 12 abhiksyata 1 abhilasah 2 abhilaso 3 | Frequency [« »] 12 176 12 177 12 abhidhiyate 12 abhiksnye 12 abhra 12 adayas 12 adina | Jayaditya & Vamana Kasikavrtti IntraText - Concordances abhiksnye |
Ps, chap., par.
1 3, 2, 81| bahulam ābhīkṣṇye || PS_3,2.81 ||~ _____START 2 3, 2, 81| START JKv_3,2.81:~ ābhīkṣṇye gamyamāne dhātoḥ bahulaṃ 3 3, 4, 22| ābhīkṣṇye ṇamul ca || PS_3,4.22 ||~ _____ 4 3, 4, 22| dyotayataḥ, na kevalau /~ābhīkṣṇye dve bhavataḥ ity upasaṅkhyānād 5 3, 4, 24| 24:~ aprāpta-vibhāṣeyam /~ābhīkṣṇye iti na anuvartate /~agre 6 3, 4, 24| etad anena jñāpyate, tena ābhīkṣṇye laḍādayo na bhavanti /~upapadasamāsaḥ 7 3, 4, 56| anupraviśya bhuṅkte /~nanu ābhīkṣṇye ṇamul vihita eva, āsevā 8 6, 1, 53| apagāramapagāram /~apagoramapagoram /~ābhīkṣṇye ṇamul ca (*3,4.22) iti ṇamul /~ 9 7, 2, 48| nityaṃ bhavati /~yo 'pi iṣa ābhīkṣṇye iti kr̥yādau paṭhyate, tasya 10 8, 1, 12| eva ayaṃ lunāti /~ [#886]~ ābhīkṣṇye dve bhavata iti vaktavyam /~ 11 8, 1, 27| parāṇi gotrādīni kutsane ābhīkṣṇye cārthe vartamānāni anudāttāni 12 8, 1, 27| gotram /~jalpati gotram /~ābhīkṣṇye - pacati pacati gotram /~