Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] abhidheyayoh 8 abhidheye 30 abhidheyesu 3 abhidhiyate 12 abhidruhyati 1 abhigamamarhati 1 abhigamikah 1 | Frequency [« »] 13 yogavibhaga 12 176 12 177 12 abhidhiyate 12 abhiksnye 12 abhra 12 adayas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances abhidhiyate |
Ps, chap., par.
1 2, 1, 19 | ekalakṣaṇasantāno vaṃśaḥ ity abhidhīyate /~tatra bhavo vaṃśyaḥ /~ 2 2, 1, 65 | ubhaya-vyañjanā poṭā ity abhidhīyate /~gr̥ṣṭirekavāraprasūtā /~ 3 3, 3, 53 | raśmiś cet pratyayāntena abhidhīyate /~rathādiyuktānām aśvādīnāṃ 4 3, 3, 80 | anyāni kāṣṭhāni takṣyante tad abhidhīyate /~udghāto 'nyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 3, 81 | kiṃ tarhi ? pāṇiḥ pādaś ca abhidhīyate /~apaghātaḥ anyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 4, 73 | tasya yogyatayā goghnaḥ ity abhidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 4, 1, 20 | etau /~prāpta-yauvanā strī abhidhīyate /~kathaṃ kanyā ? kanyāyāḥ 8 5, 2, 133| matvarthe, samudāyena cej jātir abhidhīyate /~hasto 'sya asti iti hastī /~ 9 6, 1, 152| puroyāyī vā pratiṣkaśaḥ ity abhidhīyate /~kaśeḥ iti kim /~pratigataḥ 10 6, 2, 24 | śabdair gunavad dravyam abhidhīyate ity asāmānādhikaranyam ato 11 6, 4, 144| taitilijājaliśabdābhyām abhidhīyate, taṃ granthamadhīyate taitilāḥ, 12 7, 3, 2 | ca r̥ṣiśabdo gotram ity abhidhīyate /~pralaya - pralayāt āgatam