Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
abhidheyayoh 8
abhidheye 30
abhidheyesu 3
abhidhiyate 12
abhidruhyati 1
abhigamamarhati 1
abhigamikah 1
Frequency    [«  »]
13 yogavibhaga
12 176
12 177
12 abhidhiyate
12 abhiksnye
12 abhra
12 adayas
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

abhidhiyate

   Ps, chap., par.
1 2, 1, 19 | ekalakṣaṇasantāno vaṃśaḥ ity abhidhīyate /~tatra bhavo vaṃśyaḥ /~ 2 2, 1, 65 | ubhaya-vyañjanā poṭā ity abhidhīyate /~gr̥ṣṭirekavāraprasūtā /~ 3 3, 3, 53 | raśmiś cet pratyayāntena abhidhīyate /~rathādiyuktānām aśvādīnāṃ 4 3, 3, 80 | anyāni kāṣṭhāni takṣyante tad abhidhīyate /~udghāto 'nyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 3, 81 | kiṃ tarhi ? pāṇiḥ pādaś ca abhidhīyate /~apaghātaḥ anyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 4, 73 | tasya yogyatayā goghnaḥ ity abhidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 4, 1, 20 | etau /~prāpta-yauvanā strī abhidhīyate /~kathaṃ kanyā ? kanyāyāḥ 8 5, 2, 133| matvarthe, samudāyena cej jātir abhidhīyate /~hasto 'sya asti iti hastī /~ 9 6, 1, 152| puroyāyī pratiṣkaśaḥ ity abhidhīyate /~kaśeḥ iti kim /~pratigataḥ 10 6, 2, 24 | śabdair gunavad dravyam abhidhīyate ity asāmānādhikaranyam ato 11 6, 4, 144| taitilijājaliśabdābhyām abhidhīyate, taṃ granthamadhīyate taitilāḥ, 12 7, 3, 2 | ca r̥ṣiśabdo gotram ity abhidhīyate /~pralaya - pralayāt āgatam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL