Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yogavibhagam 5
yogavibhagartham 1
yogavibhagas 1
yogavibhagat 11
yogavibhage 1
yogavibhagena 5
yogavibhago 4
Frequency    [«  »]
11 yajñe
11 yano
11 yasmad
11 yogavibhagat
11 yusman
10 adisv
10 agamah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yogavibhagat

   Ps, chap., par.
1 5, 4, 104| surāṣṭrabrahamaḥ /~avantibrahmaḥ /~yogavibhāgāt saptamīsamāsaḥ /~jānapadākhyāyam 2 6, 2, 152| vedapuṇyam /~saptamī iti yogavibhāgāt samāsaḥ /~tatpuruṣe tulyārtha 3 6, 2, 162| idaṃprathamaḥ /~tr̥tīyā iti yogavibhāgāt samāsaḥ /~idametattadbhyaḥ 4 6, 3, 6 | iti tr̥tīyā /~tr̥tīyā iti yogavibhāgāt samāsaḥ /~ātmanā kr̥taḥ 5 6, 3, 7 | caturthī /~caturthī iti yogavibhāgāt samāsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 3, 11 | anteguruḥ /~saptamī iti yogavibhāgāt samāsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 3, 18 | pratyayaḥ /~sarvatra saptamī yogavibhāgāt samāsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 6, 3, 19 | cārabaddhaḥ /~saptamī iti yogavibhāgāt samāsaḥ /~cakrabandhaḥ iti 9 6, 3, 76 | ekānnatriṃśat /~tr̥tīyā iti yogavibhāgāt samāsaḥ /~pūrvānto 'yam 10 7, 3, 17 | pariṃāṇam (*5,1.57) iti yogavibhāgāt pratyayaḥ, taddhitāntaścāyaṃ 11 8, 3, 89 | 3,2.4) ity atra supi iti yogavibhāgāt kapratyayaḥ /~kauśale iti


IntraText® (V89) Copyright 1996-2007 EuloTech SRL