Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yaskayaniyah 1 yaskiyah 1 yaskyah 1 yasmad 11 yasmai 2 yasmakam 1 yasmat 19 | Frequency [« »] 11 yajayisyati 11 yajñe 11 yano 11 yasmad 11 yogavibhagat 11 yusman 10 adisv | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yasmad |
Ps, chap., par.
1 2, 3, 9 | yasmād adhikaṃ yasya ca+īśvara- 2 3, 4, 4 | yathāvidhy-anuprayogo bhavati /~yasmād dhātoḥ loḍ vihitaḥ sa eva 3 3, 4, 46 | yathāvidhy-anuprayogo bhavati /~yasmād dhātoḥ ṇamul pratyayo bhavati 4 5, 1, 131| vajñāyate /~laghuḥ pūrvo yasmād ikaḥ tadantān prātipadikād 5 5, 2, 87 | 2.87:~ vidyamānaṃ pūrvaṃ yasmād iti sapūrvaṃ prātipadikam, 6 5, 4, 154| START JKv_5,4.154:~ yasmād bahuvrīheḥ samāsānto na 7 6, 4, 82 | avayavaḥ saṃyogaḥ pūrvo yasmād ivarṇāna bhavati asāvasaṃyogapūrvaḥ, 8 6, 4, 83 | avayavaḥ saṃyogaḥ pūrvo yasmād uvarṇān na bhavati, tadantasya 9 7, 1, 102| 7,1.102:~ oṣthyaḥ pūrvo yasmād r̥̄kārāt asau oṣṭhyapūrvaḥ, 10 8, 2, 62 | kutvam iṣyate /~kvin pratyayo yasmād dhātoḥ sa kvinpratyayaḥ, 11 8, 2, 62 | bahuvrīhivijñānārtham /~kvin pratyayo yasmād vihitas tasmād anyasminn