Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yanna 1
yannyante 1
yannyatorgrahanam 1
yano 11
yaño 2
yanoh 1
yanos 1
Frequency    [«  »]
11 vo
11 yajayisyati
11 yajñe
11 yano
11 yasmad
11 yogavibhagat
11 yusman
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yano

   Ps, chap., par.
1 1, 1, 4 | yaṅantebhyaḥ paca-ādy-aci vihite yaṅo 'ci ca (*2,4.74) iti yaṅo 2 1, 1, 4 | yaṅo 'ci ca (*2,4.74) iti yaṅo luki kr̥te tam eva acam 3 2, 4, 74| yaṅo 'ci ca || PS_2,4.74 ||~ _____ 4 2, 4, 74| START JKv_2,4.74:~ yaṅo lug bhavati aci pratyaye 5 2, 4, 74| tena chandasi bhāṣāyāṃ ca yaṅo lug bhavati /~loluvaḥ /~ 6 7, 1, 1 | mr̥tyuḥ iti /~evam ādīnāṃ hi yaṇo 'nunāsikatvaṃ na pratijñāyate, 7 7, 3, 94| yaṅo || PS_7,3.94 ||~ _____ 8 7, 4, 65| ātmanepadaṃ nipātyate /~yaṅo ṅittvāt pratyayalakṣaṇena 9 7, 4, 81| vacanasāmarthyād ekena varṇena yaṇo vyavadhānamāśrīyate /~pūrvasūtrena 10 8, 4, 47| eva, smitam /~dhmātam /~yaṇo mayo dve bhavata iti vaktavyam /~ 11 8, 4, 64| paraḥ ekaḥ yakāraḥ,~ [#981]~ yaṇo mayaḥ iti kramajo dvitīyaḥ,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL