Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yanna 1 yannyante 1 yannyatorgrahanam 1 yano 11 yaño 2 yanoh 1 yanos 1 | Frequency [« »] 11 vo 11 yajayisyati 11 yajñe 11 yano 11 yasmad 11 yogavibhagat 11 yusman | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yano |
Ps, chap., par.
1 1, 1, 4 | yaṅantebhyaḥ paca-ādy-aci vihite yaṅo 'ci ca (*2,4.74) iti yaṅo 2 1, 1, 4 | yaṅo 'ci ca (*2,4.74) iti yaṅo luki kr̥te tam eva acam 3 2, 4, 74| yaṅo 'ci ca || PS_2,4.74 ||~ _____ 4 2, 4, 74| START JKv_2,4.74:~ yaṅo lug bhavati aci pratyaye 5 2, 4, 74| tena chandasi bhāṣāyāṃ ca yaṅo lug bhavati /~loluvaḥ /~ 6 7, 1, 1 | mr̥tyuḥ iti /~evam ādīnāṃ hi yaṇo 'nunāsikatvaṃ na pratijñāyate, 7 7, 3, 94| yaṅo vā || PS_7,3.94 ||~ _____ 8 7, 4, 65| ātmanepadaṃ nipātyate /~yaṅo ṅittvāt pratyayalakṣaṇena 9 7, 4, 81| vacanasāmarthyād ekena varṇena yaṇo vyavadhānamāśrīyate /~pūrvasūtrena 10 8, 4, 47| eva, smitam /~dhmātam /~yaṇo mayo dve bhavata iti vaktavyam /~ 11 8, 4, 64| paraḥ ekaḥ yakāraḥ,~ [#981]~ yaṇo mayaḥ iti kramajo dvitīyaḥ,