Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yajñavisayas 1 yajñayajñiyam 1 yajñayajñiyat 1 yajñe 11 yajñebhyah 1 yajñebhyas 2 yajñena 2 | Frequency [« »] 11 vivaksa 11 vo 11 yajayisyati 11 yajñe 11 yano 11 yasmad 11 yogavibhagat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yajñe |
Ps, chap., par.
1 3, 2, 72| bhavati mantre viṣaye /~tvaṃ yajñe varuṇasya avayā asi /~yogavibhāga 2 3, 3, 31| yajñe sami stuvaḥ || PS_3,3.31 ||~ _____ 3 3, 3, 31| deśaḥ saṃstāvaḥ ity ucyate /~yajñe iti kim ? saṃstavaḥ chātrayoḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 3, 32| pre stro 'yajñe || PS_3,3.32 ||~ _____START 5 3, 3, 47| parau yajñe || PS_3,3.47 ||~ _____START 6 3, 3, 47| uttaraparigrāhaḥ /~adhara-parigrāhaḥ /~yajñe iti kim ? parigraho devadattasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 5, 1, 94| cāturamāsī /~caturmāsyāṇ ṇyo yajñe tatra bhave /~caturṣu māseṣu 8 5, 2, 88| bhavati /~iṣṭamanena iṣṭī yajñe /~pūrtī śrāddhe /~ktasyenviṣayasya 9 5, 4, 22| modakāḥ prakr̥tāḥ asmin yajñe maudakiko yajñaḥ, modakamayaḥ /~ 10 6, 4, 54| śamitā yajñe || PS_6,4.54 ||~ _____START 11 6, 4, 54| tr̥ci sambuddhyantam etat /~yajñe iti kim ? śr̥taṃ haviḥ śamayitaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~