Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vikaopah 1 vikaopo 2 vikapitah 1 vikara 11 vikarabhavapratipattyartham 1 vikarabhute 1 vikarah 22 | Frequency [« »] 11 vidhane 11 vihitam 11 vikalpe 11 vikara 11 visa 11 vivaksa 11 vo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vikara |
Ps, chap., par.
1 1, 1, 45 | svāmy-anantara-samīpa-samūha-vikāra-avayava-adyāḥ /~tatra yāvantaḥ 2 4, 1, 86 | audapānaḥ /~utsa /~udapāna /~vikara /~vinoda /~mahānada /~mahānasa /~ 3 4, 3, 136| ādibhyo 'ṇ pratyayo bhavati vikāra-avayavayor arthayoḥ /~yathāyogam 4 4, 3, 137| pratyayo bhavati yathāyogaṃ vikāra-avayavayor arthayoḥ /~año ' 5 4, 3, 139| prātipadikāt añ pratayo bhavati vikāra-avayavayor arthayoḥ /~aṇo ' 6 4, 3, 140| prātipadikāt añ pratyayo bhavati vikāra-avayavayor arthayoḥ /~aṇo ' 7 4, 3, 141| prātipadikebhyaḥ vā añ pratyayo bhavati vikāra-avayavayor arthayoḥ /~pālāśam /~ 8 4, 3, 143| etayoḥ ity anena kiṃ yāvatā vikāra-avayavau prakr̥tāv eva ? 9 4, 3, 162| 3.162:~ dra-śabdān māne vikāra-viśeṣe vayaḥ pratyayo bhavati /~ 10 5, 2, 23 | na bhavati, hyogodohasya vikāra udaśvit //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 6, 4, 144| suparvaṇaḥ sauparṇāḥ /~aśmano vikāra upasaṅkhyānam /~aśmano vikāraḥ