Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vikaopah 1
vikaopo 2
vikapitah 1
vikara 11
vikarabhavapratipattyartham 1
vikarabhute 1
vikarah 22
Frequency    [«  »]
11 vidhane
11 vihitam
11 vikalpe
11 vikara
11 visa
11 vivaksa
11 vo
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vikara

   Ps, chap., par.
1 1, 1, 45 | svāmy-anantara-samīpa-samūha-vikāra-avayava-adyāḥ /~tatra yāvantaḥ 2 4, 1, 86 | audapānaḥ /~utsa /~udapāna /~vikara /~vinoda /~mahānada /~mahānasa /~ 3 4, 3, 136| ādibhyo ' pratyayo bhavati vikāra-avayavayor arthayoḥ /~yathāyogam 4 4, 3, 137| pratyayo bhavati yathāyogaṃ vikāra-avayavayor arthayoḥ /~año ' 5 4, 3, 139| prātipadikāt pratayo bhavati vikāra-avayavayor arthayoḥ /~aṇo ' 6 4, 3, 140| prātipadikāt pratyayo bhavati vikāra-avayavayor arthayoḥ /~aṇo ' 7 4, 3, 141| prātipadikebhyaḥ pratyayo bhavati vikāra-avayavayor arthayoḥ /~pālāśam /~ 8 4, 3, 143| etayoḥ ity anena kiṃ yāvatā vikāra-avayavau prakr̥tāv eva ? 9 4, 3, 162| 3.162:~ dra-śabdān māne vikāra-viśeṣe vayaḥ pratyayo bhavati /~ 10 5, 2, 23 | na bhavati, hyogodohasya vikāra udaśvit //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 6, 4, 144| suparvaṇaḥ sauparṇāḥ /~aśmano vikāra upasaṅkhyānam /~aśmano vikāraḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL