Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vikalpavidhanat 3
vikalpavidhane 1
vikalpayoh 1
vikalpe 11
vikalpena 21
vikalpitah 2
vikalpitam 1
Frequency    [«  »]
11 veti
11 vidhane
11 vihitam
11 vikalpe
11 vikara
11 visa
11 vivaksa
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vikalpe

   Ps, chap., par.
1 1, 2, 7 | ādeḥ saṃś ca (*1,2.26) iti vikalpe prāpte nitya-arthaṃ vacanam /~ 2 1, 2, 8 | ādeḥ saṃśca (*1,2.23) iti vikalpe prāpte nitya-arthaṃ grahaṇam /~ 3 4, 1, 18| yañaḥ ity eva /~pūrveṇa vikalpe prāpte nityārthaṃ vacanam /~ 4 4, 1, 35| tu labhyate eva /~pūrveṇa vikalpe prāpte vacanam /~nitya-grahaṇaṃ 5 5, 1, 89| nityaṃ lug bhavati /~pūrveṇa vikalpe prāpte vacanam /~dvivarṣo 6 6, 1, 74| padāntād (*6,1.76) iti vikalpe prāpte nityaṃ tugāgamo bhavati /~ 7 7, 2, 5 | halāder laghoḥ (*7,2.7) iti vikalpe prāpte pratiṣedhaḥ /~jāgr̥ṇiśvīnāṃ 8 7, 2, 11| iṭ sani (*7,2.41) iti vikalpe vihite yasya vibhāṣā (*7, 9 8, 1, 1 | dvivacanaṃ prāpnoti, tatra paścād vikalpe satyaniṣtam api syāt drogdhā 10 8, 1, 59| cavāyogo hi dvisamuccaye vikalpe ca sati bhavati, sa ca anekasya 11 8, 2, 3 | dvirvacane satyupariṣṭad vikalpe siti garo galaḥ, galo garaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL