Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vihinarasya 1 vihita 21 vihitah 55 vihitam 11 vihitamadupadhatvam 1 vihitams 1 vihitanam 5 | Frequency [« »] 11 veh 11 veti 11 vidhane 11 vihitam 11 vikalpe 11 vikara 11 visa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vihitam |
Ps, chap., par.
1 1, 3, 57 | tribhiḥ sūtrair ātmanepadaṃ vihitam, śru-dr̥śor api samo gamyr̥cchi (* 2 1, 3, 57 | gamyr̥cchi (*1,3.29) ity atra vihitam /~tasmin viṣaye pūrvavat 3 1, 3, 77 | abhiprāye kriyāphale dyotite vihitam /~tad-upapadena dyotite 4 1, 3, 79 | gandhanādiṣu ca karoter ātmanepadaṃ vihitam /~tad-apavādaḥ parasmaipadaṃ 5 1, 3, 89 | ātmanepada-apavādaḥ parasmaipadaṃ vihitam /~tasya pratiṣedho 'yam- 6 1, 4, 21 | iti sāmānyena bahuvacanaṃ vihitaṃ, tasya anena bahutva-saṅkhyā 7 4, 3, 39 | ity etasmin viṣaye yathā-vihitaṃ pratyayo bhavati /~prāya- 8 6, 2, 42 | pūrvapadaprakr̥tisvaratvam iṣyate, na ca vihitaṃ, sa sarvo dāsībhārādisu 9 6, 3, 137| śiṣṭaprayogādanugantavyaḥ /~yasya dīrghatvaṃ vihitaṃ, dr̥śyate ca prayoge, tad 10 7, 2, 10 | yajāditvāt saṃprasāraṇaṃ vihitam, na tu vasa ācchādane ity 11 7, 4, 1 | ṅgasya akārasya upadhātvaṃ vihitam iti hrasvo na syāt ? naiṣa