Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vihinarasya 1
vihita 21
vihitah 55
vihitam 11
vihitamadupadhatvam 1
vihitams 1
vihitanam 5
Frequency    [«  »]
11 veh
11 veti
11 vidhane
11 vihitam
11 vikalpe
11 vikara
11 visa
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vihitam

   Ps, chap., par.
1 1, 3, 57 | tribhiḥ sūtrair ātmanepadaṃ vihitam, śru-dr̥śor api samo gamyr̥cchi (* 2 1, 3, 57 | gamyr̥cchi (*1,3.29) ity atra vihitam /~tasmin viṣaye pūrvavat 3 1, 3, 77 | abhiprāye kriyāphale dyotite vihitam /~tad-upapadena dyotite 4 1, 3, 79 | gandhanādiṣu ca karoter ātmanepadaṃ vihitam /~tad-apavādaḥ parasmaipadaṃ 5 1, 3, 89 | ātmanepada-apavādaḥ parasmaipadaṃ vihitam /~tasya pratiṣedho 'yam- 6 1, 4, 21 | iti sāmānyena bahuvacanaṃ vihitaṃ, tasya anena bahutva-saṅkhyā 7 4, 3, 39 | ity etasmin viṣaye yathā-vihitaṃ pratyayo bhavati /~prāya- 8 6, 2, 42 | pūrvapadaprakr̥tisvaratvam iṣyate, na ca vihitaṃ, sa sarvo dāsībhārādisu 9 6, 3, 137| śiṣṭaprayogādanugantavyaḥ /~yasya dīrghatvaṃ vihitaṃ, dr̥śyate ca prayoge, tad 10 7, 2, 10 | yajāditvāt saṃprasāraṇaṃ vihitam, na tu vasa ācchādane ity 11 7, 4, 1 | ṅgasya akārasya upadhātvaṃ vihitam iti hrasvo na syāt ? naiṣa


IntraText® (V89) Copyright 1996-2007 EuloTech SRL