Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidhanasamarthyanna 1 vidhanasamarthyat 4 vidhanat 10 vidhane 11 vidhanena 2 vidharthe 4 vidhasyante 1 | Frequency [« »] 11 vasi 11 veh 11 veti 11 vidhane 11 vihitam 11 vikalpe 11 vikara | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidhane |
Ps, chap., par.
1 1, 1, 3 | vr̥ddhi-grahaṇaṃ svasañjñyā vidhāne niyama-artham /~iha mā bhūt -- 2 1, 2, 37 | śīṅbhr̥ñiṇaḥ (*3,3.99) iti kyapo vidhāne udāttaḥ iti vartate /~agaccha 3 1, 3, 13 | parasmaipadaṃ na bhavati /~tasya vidhāne dvitīyaṃ kartr̥-grahaṇam 4 2, 3, 18 | paraśunā chinatti /~tr̥tīyā-vidhāne prakr̥tyādīnām upasaṅkhyānam /~ 5 2, 3, 28 | adhyayanāt parājayate /~pañcamī-vidhāne lyab-lope karmaṇyupasaṅkhyānam /~ 6 2, 3, 36 | pañcamī-saptamyaḥ /~saptamī-vidhāne ktasyenviṣayasya karmaṇy- 7 3, 1, 67 | pratiṣedha-arthaḥ /~yag-vidhāne karmakrtary-upasaṅkhyānam /~ 8 3, 1, 89 | svayam eva /~ātmanepada-vidhāne 'karmakāṇām - āhanti māṇavakaṃ 9 3, 3, 147| marṣayāmi /~jātu-yador liṅ-vidhāne yadāyadyor upasaṅkhyānam /~ 10 3, 4, 4 | JKv_3,4.4:~ pūrvasmin loḍ-vidhāne yathāvidhy-anuprayogo bhavati /~ 11 4, 3, 167| bhavati /~luki prāpte lupo vidhāne yuktavadbhāve strī-pratyayaśravaṇe