Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vetasakiya 1 vetasebhyo 1 vetasvan 3 veti 11 vetina 1 vetra 1 vetrakiya 1 | Frequency [« »] 11 vadah 11 vasi 11 veh 11 veti 11 vidhane 11 vihitam 11 vikalpe | Jayaditya & Vamana Kasikavrtti IntraText - Concordances veti |
Ps, chap., par.
1 2, 3, 64 | gamyate hi dvis traś catur veti, na tv aprayujyamāne bhavati /~ 2 3, 1, 109| r̥tvijaḥ /~śaṃsiduhiguhibhyo veti vaktavyam /~śasyam, śaṃsyam /~ 3 5, 2, 122| ṣṭrāmekhalādvayobhayarujāhr̥dayānāṃ dīrghatvaṃ veti vaktavyam /~aṣṭrāvī /~mekhalāvī /~ 4 6, 1, 8 | dvirvacanaprakaraṇe chandasi veti vaktavyam /~yo jāgāra tamr̥caḥ 5 6, 1, 12 | patāpataḥ /~vacāvadaḥ /~veti vaktavyam /~tena caraḥ puruṣaḥ, 6 6, 4, 114| didaridriṣatīti vā //~adyatanyāṃ veti vaktavyam /~adaridrīt, adaridrāsīt /~ 7 7, 1, 98 | priyānaḍvāhaḥ /~anaḍuhaḥ striyām veti vaktavyam /~anaḍuhī, anaḍvāhī /~ 8 7, 3, 107| ambāle /~he ambike /~chandasi veti vaktavyam /~he ambāḍa, he 9 8, 1, 5 | parer varjane 'samāse veti vaktavyam /~pari pari trigartebhyo 10 8, 1, 66 | kāryamiṣyate /~yāthākāmye veti vaktavyam /~yatra kvacana 11 8, 2, 83 | edhi iti /~bho rājanyaviśāḥ veti vaktavyam /~bho abhivādaye