Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vasesanam 1 vasestavyat 1 vaseyam 1 vasi 11 vasih 2 vasikaranamantro 1 vasikriyate 1 | Frequency [« »] 11 uttarapadat 11 vada 11 vadah 11 vasi 11 veh 11 veti 11 vidhane | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vasi |
Ps, chap., par.
1 Ref | 114) iti hakāreṇa /~na-iḍ-vaśi kr̥ti (*7,2.8) iti vakāreṇa /~ 2 1, 1, 45 | asmād vacanād bhavati /~śāsi-vasi-ghasīnāṃ ca (*8,3.60) iti 3 4, 4, 107| samānātīrthe vāsī || PS_4,4.107 ||~ _____ 4 4, 4, 107| sādhuḥ iti nivr̥ttam /~vāsī iti pratyayārthaḥ /~samāanatīrtha- 5 4, 4, 107| tatra iti saptamīsamarthād vāsi ity etasminn arthe yat pratyayo 6 4, 4, 107| pratyayo bhavati /~samānatīrthe vāsī iti satīrthyaḥ /~samanopadhyāyaḥ 7 6, 3, 87 | satīrthyaḥ /~samānatīrthe vāsī (*4,4.107) iti yatpratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 7, 2, 8 | na-iḍ vaśi kr̥ti || PS_7,2.8 ||~ _____ 9 8, 3, 60 | śāsi-vasi-ghasīnāṃ ca || PS_8,3.60 ||~ _____ 10 8, 3, 60 | START JKv_8,3.60:~ śāsi vasi ghasi ity eteṣāṃ ca iṇkoḥ 11 8, 3, 60 | anvaśiṣan /~śiṣṭaḥ /~śiṣṭavān /~vasi - uṣitaḥ /~uṣitavān /~uṣitvā /~