Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vacyatvena 3 vacyayam 1 vacye 19 vada 11 vadah 11 vadakasabdasya 1 vadan 1 | Frequency [« »] 11 utpadayati 11 utpadyate 11 uttarapadat 11 vada 11 vadah 11 vasi 11 veh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vada |
Ps, chap., par.
1 1, 2, 7 | amr̥da-gudha-kuṣa-kliśa-vada-vasaḥ ktvā || PS_1,2.7 ||~ _____ 2 1, 2, 7 | mr̥ḍa mr̥da gudha kuṣa kliśa vada vasa ity etebhyaḥ paraḥ 3 1, 3, 48 | ātmanepadaṃ bhavati /~nanu vada vyaktāyāṃ vāci ity eva paṭhyate, 4 1, 3, 89 | āṅyasa-parimuha-ruci-nr̥ti-vada-vasaḥ || PS_1,3.89 ||~ _____ 5 1, 3, 89 | āṅyasa parimuha ruci nr̥ti vada vasa ity etebhyo ṇy-antebhyaḥ 6 1, 3, 89 | rocayate /~nr̥ti - nartayate /~vada - vādayate /~vasa - vāsayate /~ 7 3, 1, 134| grahyādiḥ /~paca /~vapa /~vada /~cala /~śala /~tapa /~pata /~ 8 3, 2, 145| pre lapa-sr̥-dru-matha-vada-vasaḥ || PS_3,2.145 ||~ _____ 9 6, 1, 15 | saṃvītavān /~hveñ - āhūtavān /~vada - uditaḥ /~uditavān /~ṭuośvi - 10 6, 3, 102| START JKv_6,3.102:~ ratha vada ity etayoś ca+uttarapadayoḥ 11 7, 2, 3 | vada-vraja-halantasya acaḥ ||