Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] uttarapadasthasya 2 uttarapadasy9a 1 uttarapadasya 31 uttarapadat 11 uttarapadatve 1 uttarapadavanasabdasthasya 1 uttarapadavisesanam 2 | Frequency [« »] 11 uth 11 utpadayati 11 utpadyate 11 uttarapadat 11 vada 11 vadah 11 vasi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances uttarapadat |
Ps, chap., par.
1 4, 1, 64 | START JKv_4,1.64:~ pāka-ādy-uttarapadāt jātivācinaḥ prātipadikāt 2 4, 1, 64 | gobālī /~puṣpa-phala-mūla-uttarapadāt tu yato neṣyate tadajādiṣu 3 4, 1, 69 | START JKv_4,1.69:~ ūru-uttarapadāt prātipadikāt aupamye gamyamāne 4 4, 1, 70 | evam ādeḥ prātipadikād ūru-uttarapadāt striyām ūṅ pratyayo bhavati /~ 5 4, 2, 106| START JKv_4,2.106:~ tīra-uttarapadāt rūpya-uttarapadāc ca prātipadikād 6 4, 2, 126| kaccha-agni-vaktra-garta-uttarapadāt || PS_4,2.126 ||~ _____ 7 4, 2, 137| 137:~ deśe ity eva /~garta-uttarapadāt deśa-vācinaḥ prātipadikāt 8 4, 2, 142| palada-nagara-grāma-hrada-uttarapadāt || PS_4,2.142 ||~ _____ 9 4, 4, 37 | JKv_4,4.37:~ mātha-śabda-uttarapadāt prātipaikāt padavī anupada 10 5, 1, 9 | ātman-viśvajana-bhoga-uttarapadāt khaḥ || PS_5,1.9 ||~ _____ 11 6, 1, 182| sugubhyām /~antodāttād uttarapadāt iti prāptiḥ /~śvan - śunā,