Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] utpadayati 11 utpaditah 1 utpaditam 1 utpadyate 11 utpala 1 utpalagandhih 1 utpalam 2 | Frequency [« »] 11 upamanat 11 uth 11 utpadayati 11 utpadyate 11 uttarapadat 11 vada 11 vadah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances utpadyate |
Ps, chap., par.
1 1, 2, 54 | 70) iti taddhito na+eva+utpadyate, kiṃ lupo vidhānena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 3, 24 | śatam uttiṣṭhati /~śatam utpadyate ity arthaḥ /~īhagrahaṇam 3 3, 3, 111| vibhāṣā ity eva, cikīrṣā utpadyate /~ṇvuli prakr̥te pratyayāntarakaranaṃ 4 3, 3, 116| saṃspr̥śyamānasya kartuḥ śarīra-sukham utpadyate, tasmin karmaṇi upapade 5 4, 1, 88 | iti ? na+eva atra taddhita utpadyate /~ [#342]~ vākyam eva bhavati /~ 6 4, 3, 75 | bhāga ucyate, sa yasminn utpadyate tadāyasthānam /~āyasthanavācibhyaḥ 7 5, 2, 87 | samāsaṃ kr̥tvā taddhita utpādyate /~yogadvayena ca anena pūrvādiniḥ (* 8 5, 2, 120| nighātikātāḍanādinā dīnārādiṣu rūpaṃ yad utpadyate tad āhatamn ity ucyate /~ 9 6, 1, 27 | bāhye prayojake dvitīyo ṇic utpadyate tadā api niṣyate, śrapitaṃ 10 7, 3, 47 | ubhayathāpi samāsād ya vibhaktir utpadyate tasyāṃ satyāṃ tyadātyatve 11 7, 3, 47 | kr̥te bhāṣitapuṃskād yaḥ ṭāp utpadyate tasya ke 'ṇaḥ (*7,4.13)