Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] utpadanat 1 utpadayanti 1 utpadayatah 1 utpadayati 11 utpaditah 1 utpaditam 1 utpadyate 11 | Frequency [« »] 11 upadisya 11 upamanat 11 uth 11 utpadayati 11 utpadyate 11 uttarapadat 11 vada | Jayaditya & Vamana Kasikavrtti IntraText - Concordances utpadayati |
Ps, chap., par.
1 1, 3, 69| gardhayati /~gardhanam asya-utpādayati ity arthaḥ ahiṃ vañcayati /~ 2 3, 1, 28| tadarthaḥ paṇiḥ pratyayam utpādayati na vyavahāra-arthaḥ /~śatasya 3 4, 1, 4 | arthaḥ /~śūdra-śabdaṣ ṭāpam utpādayati jātiś ced bhavati /~śūdrā /~ 4 4, 1, 93| prathamā prakr̥tiḥ pratyayam utpādayati iti prakr̥tir niyamyate /~ 5 4, 2, 60| vartamānaḥ uktha-śabdaḥ pratyayam utpādayati /~uktham adhīte aukthikaḥ /~ 6 4, 2, 78| sarvavastho 'ṇ-pratyayam utpādayati, kevalas tadantaś ca /~rauṇaḥ /~ 7 4, 4, 55| mr̥daṅgaśabdaḥ pratyayam utpādayati /~śilpaṃ taddhitavr̥ttāv 8 5, 1, 2 | nābhi-śabdo yat-pratyayam utpādayati nabhaṃ cādeśam āpadyate 9 5, 1, 50| dhārayati ity arthaḥ /~āvahati utpādayati ity arthaḥ /~vaṃśa /~kuṭaja /~ 10 5, 2, 85| sādhanadravye vartitvā pratyayam utpādayati /~śrāddhaṃ bhuktam anena 11 7, 3, 15| kālādhikāravihitaṃ pratyayam utpādayati /~parimāṇāntasya asañjñāśāṇayoḥ (*