Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] utavan 2 utaye 3 utf 3 uth 11 uthas 1 uthasthitkaranam 1 uthi 4 | Frequency [« »] 11 ukaradeso 11 upadisya 11 upamanat 11 uth 11 utpadayati 11 utpadyate 11 uttarapadat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances uth |
Ps, chap., par.
1 3, 3, 97 | upadhāyāś ca (*6,4.20) iti ūṭḥ /~ūtiḥ /~svarārthaṃ vacanam /~ 2 6, 1, 66 | anunāsike ca (*6,4.19) iti ūṭḥ na bhavati /~bali iti kim ? 3 6, 1, 131| dyubhiḥ iti /~atra hi paratvāt ūṭḥ prāpnoti /~padasya iti kim ? 4 6, 1, 171| START JKv_6,1.171:~ūṭḥ idam padādi ap pum rai div 5 6, 1, 171| sarvanāmasthānavibhaktir udāttā bhavati /~ūṭḥ - praṣṭauhaḥ /~praṣṭhauhā /~ 6 6, 4, 19 | ca sthāne yathāsaṅkhyam ś ūṭḥ ity etāv ādeśau bhavataḥ, 7 6, 4, 19 | satukkasya śādeśaḥ /~vakārasya ūṭḥ - syonaḥ /~siverauṇādike 8 6, 4, 19 | iti viśeṣaṇārtham /~vāha ūṭḥ (*6,4.139) ity ayam api 9 6, 4, 20 | vakārasya upadhāyāś ca sthāne ūṭḥ ity ayam ādeśo bhavati kvau 10 6, 4, 132| vāha ūṭḥ || PS_6,4.132 ||~ _____START 11 6, 4, 132| ity evam antasya bhasya ūṭḥ ity etat samprasāraṇaṃ bhavati /~