Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
utavan 2
utaye 3
utf 3
uth 11
uthas 1
uthasthitkaranam 1
uthi 4
Frequency    [«  »]
11 ukaradeso
11 upadisya
11 upamanat
11 uth
11 utpadayati
11 utpadyate
11 uttarapadat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

uth

   Ps, chap., par.
1 3, 3, 97 | upadhāyāś ca (*6,4.20) iti ūṭḥ /~ūtiḥ /~svarārthaṃ vacanam /~ 2 6, 1, 66 | anunāsike ca (*6,4.19) iti ūṭḥ na bhavati /~bali iti kim ? 3 6, 1, 131| dyubhiḥ iti /~atra hi paratvāt ūṭḥ prāpnoti /~padasya iti kim ? 4 6, 1, 171| START JKv_6,1.171:~ūṭḥ idam padādi ap pum rai div 5 6, 1, 171| sarvanāmasthānavibhaktir udāttā bhavati /~ūṭḥ - praṣṭauhaḥ /~praṣṭhauhā /~ 6 6, 4, 19 | ca sthāne yathāsaṅkhyam ś ūṭḥ ity etāv ādeśau bhavataḥ, 7 6, 4, 19 | satukkasya śādeśaḥ /~vakārasya ūṭḥ - syonaḥ /~siverauṇādike 8 6, 4, 19 | iti viśeṣaṇārtham /~vāha ūṭḥ (*6,4.139) ity ayam api 9 6, 4, 20 | vakārasya upadhāyāś ca sthāne ūṭḥ ity ayam ādeśo bhavati kvau 10 6, 4, 132| vāha ūṭḥ || PS_6,4.132 ||~ _____START 11 6, 4, 132| ity evam antasya bhasya ūṭḥ ity etat samprasāraṇaṃ bhavati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL