Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] upamanasabda 1 upamanasabdah 1 upamanasya 1 upamanat 11 upamanavaci 4 upamanavacinas 1 upamanavacisu 1 | Frequency [« »] 11 ubhaya 11 ukaradeso 11 upadisya 11 upamanat 11 uth 11 utpadayati 11 utpadyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances upamanat |
Ps, chap., par.
1 3, 1, 10 | anuvartate, na kāmyac /~upamanāt karmaṇaḥ subantād ācāre ' 2 3, 1, 11 | ācāre ity anuvartate /~upamānāt kartuḥ subantād ācāre 'rthe 3 4, 1, 55 | viṣayucchī /~śarapucchī /~upamānāt pakṣāc ca pucchāt ca /~ulūkapakṣīsenā /~ 4 5, 4, 97 | vyāghrādibhiḥ iti samāsaḥ /~upamānāt iti kim ? na śvā aśvā loṣṭaḥ /~ 5 5, 4, 98 | mr̥gasaktham /~pūrvasktham /~upamānāt khalv api - phalakam iva 6 5, 4, 137| START JKv_5,4.137:~ upamānāt paro yo gandhaśabdaḥ tasya 7 5, 4, 138| START JKv_5,4.138:~ upamānāt ity eva /~upamānāt ihastyādivarjitāt 8 5, 4, 138| 138:~ upamānāt ity eva /~upamānāt ihastyādivarjitāt parasya 9 6, 2, 145| su-upamānāt ktaḥ || PS_6,2.145 ||~ _____ 10 6, 2, 145| subhuktam /~supītam /~upamānāt - vr̥kāvaluptam /~śaśaplutam /~ 11 6, 2, 169| trīṇyudāharaṇāni bhavanti /~upamānāt - siṃhamukhaḥ, siṃhamukhaḥ /~