Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ubhavimau 7 ubhavimav 1 ubhavimavadhyau 2 ubhaya 11 ubhayabahu 2 ubhayad 1 ubhayadanti 1 | Frequency [« »] 11 tathapi 11 tatpuruso 11 trayanam 11 ubhaya 11 ukaradeso 11 upadisya 11 upamanat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ubhaya |
Ps, chap., par.
1 1, 1, 27 | viśvakaḥ /~ [#14]~ ubha /~ubhaya /~ubha-śabdasya sarvanāmatve 2 1, 1, 33 | vibhaṣā, anyeṣām aprāpte /~ubhaya-śabdasya tayap-pratyaya- 3 2, 1, 65 | START JKv_2,1.65:~ ubhaya-vyañjanā poṭā ity abhidhīyate /~ 4 2, 2, 14 | ṣaṣṭhī sā na samasyate /~ubhaya-prāptau karmaṇi (*2,3.66) 5 2, 3, 66 | ubhaya-prāptau karmaṇi || PS_2, 6 2, 3, 71 | geyo māṇavakaḥ sāmnām /~ubhaya-prāptau kr̥tye ṣaṣṭhyāḥ 7 2, 4, 31 | vacanau puṃliṅgau, jalaje ubhaya-liṅgau /~bhūta-śabdaḥ piśāce 8 2, 4, 31 | liṅgau /~bhūta-śabdaḥ piśāce ubhaya-liṅgaḥ, kriyā-śabdasya abhidheyavalliṅgam /~ 9 4, 1, 105| kuṇḍina /~yajñavalka /~ubhaya /~jāta /~virohita /~vr̥ṣagaṇa /~ 10 4, 1, 158| artham eva grahaṇam, anyeṣām ubhaya-artham /~vākinakāyaniḥ /~ 11 5, 3, 22 | anyatara-itara-apara-addhara-ubhaya-uttarebhya edyus pratyayo