Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] trayah 7 trayahpañcasat 1 trayam 5 trayanam 11 trayas 1 trayastakarah 1 trayastrikah 1 | Frequency [« »] 11 tasyam 11 tathapi 11 tatpuruso 11 trayanam 11 ubhaya 11 ukaradeso 11 upadisya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances trayanam |
Ps, chap., par.
1 1, 2, 27 | START JKv_1,2.27:~ ū iti trayāṇām ayaṃ mātrika-dvimātrika- 2 3, 2, 61 | sattāyām, vida vicāraṇe, trayāṇām api grahaṇam /~na lābha- 3 4, 2, 70 | haimavatam /~cakāraḥ pūrveṣāṃ trayāṇām arthānām iha sannidhāna- 4 5, 1, 59 | asya saṅghasya viṃśatiḥ /~trayāṇāṃ daśatāṃ trinbhāvaḥ śat ca 5 5, 2, 55 | saṃprasāraṇaṃ ca bhavati /~trayāṇām pūraṇaḥ tr̥tīyaḥ /~halaḥ (* 6 6, 1, 179| tri - tribhiḥ /~tirbhyaḥ /~trayāṇām /~catur - caturbhyaḥ /~caturṇām /~ 7 7, 1, 53 | ity ayam ādeśo bhavati /~trayāṇām /~trīṇām ity api chandasi 8 7, 4, 75 | ṇijāṃ trayāṇāṃ guṇaḥ ślau || PS_7,4.75 ||~ _____ 9 7, 4, 75 | START JKv_7,4.75:~ nijādīnāṃ trayāṇāṃ abhyāsasya guṇo bhavati 10 7, 4, 76 | JKv_7,4.76:~ bhr̥ñādīnāṃ trayāṇām abhyāsasya ikārādeśo bhavati 11 7, 4, 76 | mimīte /~ohāṅ - jihīte /~trayāṇām ity eva, jahāti /~ślau ity