Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tathaiva 4 tathakaram 1 tathangikaranam 1 tathapi 11 tathasya 1 tathayor 1 tathobhau 1 | Frequency [« »] 11 tarati 11 tasman 11 tasyam 11 tathapi 11 tatpuruso 11 trayanam 11 ubhaya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tathapi |
Ps, chap., par.
1 5, 2, 79 | rajjvādikam api tatra asti tathāpi śr̥ṅkhalam asya asvatantrīkaraṇe 2 6, 1, 13 | yady apy anye yaṇaḥ santi, tathāpi ṣyaṅaḥ eva samprasāraṇaṃ, 3 6, 3, 124| yady api takāraḥ kriyate tathāpi cartvasyāśrayāt siddhatvam 4 7, 2, 67 | daridrāñcakāra /~athāpyām na kriyate tathāpi ca daridrāteḥ ārdhadhātuke 5 7, 3, 54 | ñṇinnairhantihakāro viśiṣyate tathāpi yena nāvyavadhānaṃ tena 6 7, 3, 57 | kr̥te yady api jirbhavati, tathāpi lākṣaṇikatvāt tasya grahaṇaṃ 7 8, 1, 12 | pratipādayituṃ pravr̥ttaḥ, tathāpi sarvadā guṇavacano na bhavati 8 8, 1, 44 | samīpe kiṃśabdaḥ śrūyate, tathāpi sarvasya saṃśayaviṣayasya 9 8, 2, 84 | apekṣābhedād anavasthitam, tathāpi hūtāpekṣaṃ yat tadāśrīyate 10 8, 2, 108| nivr̥ttyarthaṃ yatnāntaram asti, tathāpi yaṇsvaranivr̥ttyartham idam 11 8, 3, 87 | prayogaḥ iti anyatrāprasaṅgaḥ ? tathāpi etat pratyudāhartavyam,