Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tasyai 8 tasyaiva 1 tasyakah 1 tasyam 11 tasyametebhyah 1 tasyantah 1 tasyanto 1 | Frequency [« »] 11 taddhitasya 11 tarati 11 tasman 11 tasyam 11 tathapi 11 tatpuruso 11 trayanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tasyam |
Ps, chap., par.
1 5, 3, 87 | hrasvatvahetukā yā sañjñā tasyāṃ gamyamānāyāṃ kan-pratyayo 2 6, 1, 102| pi prathamā iti uktā /~tasyāṃ prathamāyāṃ dvitīyāyāṃ ca 3 6, 1, 146| ātmayāpanāya sthānaṃ pratiṣṭhā, tasyām āspadam iti suṭ nipātyate /~ 4 6, 3, 7 | vaiyākaraṇā eva vyaharanti tasyām ātmanaḥ uttarasyāś caturthyā 5 6, 3, 35 | tasyāḥ śālāyāḥ tataḥ /~tasyām tatra /~yasyāḥ yataḥ /~yasyām 6 6, 4, 22 | paribhāṣā ābhācchāstrīyā /~tasyāṃ pravartamānāyāṃ vasusaṃprasāraṇādīnāmābhācchāstrīyāṇām 7 6, 4, 60 | tābhyām anyatra yā niṣṭhā tasyāṃ kṣiyo dīrgho bhavati /~ākṣīṇaḥ /~ 8 6, 4, 132| bahiraṅgam antaraṅge iti /~tasyāṃ hi satyāṃ bahiraṅgasya samprasāraṇasya 9 6, 4, 153| yasyāṃ santi bilvakīyā, tasyāṃ bhavāḥ bailvakāḥ /~veṇukīyā - 10 7, 2, 98 | cātrāpyantarvartinī vibhaktir asti, tasyām eva ādeśau bhavisyataḥ ? 11 7, 3, 47 | samāsād ya vibhaktir utpadyate tasyāṃ satyāṃ tyadātyatve sati