Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tasmadinih 1 tasmai 22 tasmal 1 tasman 11 tasmat 38 tasmims 3 tasmimsca 1 | Frequency [« »] 11 tadarthye 11 taddhitasya 11 tarati 11 tasman 11 tasyam 11 tathapi 11 tatpuruso | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tasman |
Ps, chap., par.
1 1, 2, 40 | etad āmantritaṃ pādādau tasmān na nihanyate, anudāttaṃ 2 1, 4, 6 | sthānayoś ca pratiṣiddhā /~tasmān ṅiti va vidhīyate /~ṅiti 3 3, 1, 71 | yasu prayatne daivādikaḥ /~tasmān nityaṃ śyani prāpte 'nupasargād 4 3, 1, 118| mattasya na pratigrr̥hyam /~tasmān na apigr̥hyam /~chandasi 5 4, 1, 10 | cāpā siddhaṃ doṣastvittve tasmān na+ubhau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 1, 90 | pratyayasya lug bhavati /~tasman nivr̥tte sati yo yataḥ prāpnoti 7 4, 1, 93 | prabhr̥ti gotram (*4,1.162) /~tasman vivakṣite bhedena pratyapatyaṃ 8 6, 1, 36 | 7,4.70) iti dīrghatvam /~tasmān nuḍ dvihalaḥ (*7,4.71) iti 9 6, 1, 176| vasuśabda ādyudāttaḥ, tasmān matub anudātta eva bhavati /~ 10 6, 3, 74 | tasmān nuḍ aci || PS_6,3.74 ||~ _____ 11 7, 4, 71 | tasmān nuḍ dvihalaḥ || PS_7,4.71 ||~ _____