Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tarat 1
tarateh 3
tarater 1
tarati 11
taratsu 1
tardisyati 1
tare 1
Frequency    [«  »]
11 syañ
11 tadarthye
11 taddhitasya
11 tarati
11 tasman
11 tasyam
11 tathapi
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tarati

   Ps, chap., par.
1 4, 4, 5 | tarati || PS_4,4.5 ||~ _____START 2 4, 4, 5 | tena iti tr̥tīyāsamarthāt tarati ity etasminn arthe ṭhak 3 4, 4, 5 | ṭhak pratyayo hbavati /~tarati plavate ity arthaḥ /~kāṇḍaplavena 4 4, 4, 5 | ity arthaḥ /~kāṇḍaplavena tarati kāṇḍaplavikaḥ /~auḍupikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 4, 6 | śabdāṭ ṭhañ pratyayo bhavati tarati ity etasminn arthe /~ṭhako ' 6 4, 4, 7 | prātipadikāṭ ṭhan pratyayo hbavati tarati ity etasmin arthe /~ṭhako ' 7 4, 4, 7 | ṭhako 'pavādaḥ /~nāvā tarati nāvikaḥ /~dvyacaḥ khalv 8 7, 3, 51| upasaṅkhyānam /~dorbhyāṃ tarati dauṣkaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 7, 3, 84| igantasya aṅgasya guṇo bhavati /~tarati /~nayati /~bhavati /~ārdhadhātuke - 10 8, 2, 3 | svaro na prāpnoti, kṣībena tarati kṣībikaḥ iti dvyajalakṣaṇaṣṭhan 11 8, 4, 42| śvaliṭ sāye /~madhuliṭ tarati /~padāntāt iti kim ? īḍa


IntraText® (V89) Copyright 1996-2007 EuloTech SRL