Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tadarthya 1 tadarthyam 2 tadarthyat 1 tadarthye 11 tadas 1 tadasiddham 1 tadasiddhatvan 1 | Frequency [« »] 11 suska 11 syah 11 syañ 11 tadarthye 11 taddhitasya 11 tarati 11 tasman | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tadarthye |
Ps, chap., par.
1 2, 1, 36 | avahananāya ulūkhalam iti /~tādarthye caturthī ca asmād eva jñāpakād 2 4, 3, 91 | vartate /~āyudhajīvibhyaḥ iti tādarthye caturthī, parvate iti prakr̥ti- 3 5, 4, 24 | devatāntāt tādarthye yat || PS_5,4.24 ||~ _____ 4 5, 4, 25 | START JKv_5,4.25:~ tādarthye ity eva /~pādārghaśabdābhyāṃ 5 5, 4, 25 | pādārghaśabdābhyāṃ caturthīsamarthābhyāṃ tādarthye abhidheye yatpratyayo bhavati /~ 6 5, 4, 26 | START JKv_5,4.26:~ tādarthye ity eva /~atithiśabdāt caturthisamarthāt 7 5, 4, 26 | atithiśabdāt caturthisamarthāt tādarthye abhidheye ñyaḥ pratyayo 8 5, 4, 27 | START JKv_5,4.27:~ tādarthye iti nivr̥ttam /~devaśabdāt 9 5, 4, 128| bhavanti /~dvidaṇḍyādibhyaḥ iti tādarthye eṣā caturthī, na pañcamī /~ 10 6, 2, 44 | śvaśrūsuram ity atra saty api tādarthye na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 6, 3, 7 | ātmanepadam /~ātmanebhaṣā /~tadarthye caturthī /~caturthī iti