Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] syamsavasnabhurrtayah 1 syamu 1 syan 21 syañ 11 syana 4 syanadesah 1 syanadese 1 | Frequency [« »] 11 subanta 11 suska 11 syah 11 syañ 11 tadarthye 11 taddhitasya 11 tarati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances syañ |
Ps, chap., par.
1 5, 1, 123| varṇa-dr̥ḍha-ādibhyaḥ ṣyañ ca || PS_5,1.123 ||~ _____ 2 5, 1, 123| prātipadikebhyo dr̥ḍha-ādibhyaś ca ṣyañ pratyayo bhavati, cakārāt 3 5, 1, 124| ṣaṣthīsamarthebhyaḥ karmaṇyabhidheye ṣyañ pratyayo bhavati /~cakārād 4 5, 1, 125| yogavibhāgaṃ kurvanti /~stonāt ṣyañ bhavati /~staunyam /~tato 5 5, 4, 24 | tādarthyam /~cātuvarṇyāditvāt ṣyañ /~tad iti prakr̥tyarthe 6 6, 3, 51 | vā śoka-ṣyañ-rogeṣu || PS_6,3.51 ||~ _____ 7 6, 3, 51 | START JKv_6,3.51:~ śoka syañ roga ity eteṣu parataḥ hr̥dayasya 8 6, 3, 51 | hr̥cchokaḥ, hr̥dayaśokaḥ /~ṣyañ - sauhārdyam, sauhr̥dayam /~ 9 6, 3, 51 | sauhr̥dayam /~brāhmaṇāditvāt ṣyañ /~hr̥dādeśapakṣe hr̥dbhagasindhvante 10 7, 3, 20 | vidyāḥ cāturvaidyam /~svārthe ṣyañ /~anuśatika /~anuhoḍa /~ 11 7, 3, 30 | paṭhyete, tataḥ tābhyāṃ bhāve ṣyañ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~