Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] susimo 1 susiram 1 susisuroh 1 suska 11 suskadisu 1 suskagomayena 1 suskah 2 | Frequency [« »] 11 sthani 11 sthanivadbhavat 11 subanta 11 suska 11 syah 11 syañ 11 tadarthye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances suska |
Ps, chap., par.
1 2, 1, 41 | siddha-śuṣka-pakva-bandhaiś ca || PS_ 2 2, 1, 41 | saptamī iti vartate /~siddha śuṣka pakva bandha ity etaiḥ saha 3 2, 1, 41 | sāṅkāśyasiddhaḥ /~kāmpilyasiddhaḥ /~śuṣka - ātapaśuṣkaḥ /~chāyāśuṣkaḥ /~ 4 2, 4, 31 | bāna /~protha /~kapaittha /~śuṣka /~śīla /~śulba /~sīdhu /~ 5 3, 4, 35 | śuṣka-cūrṇa-rūkṣeṣu piṣaḥ || PS_ 6 5, 2, 97 | śyāma /~piṅga /~pitta /~śuṣka /~pr̥thu /~mr̥du /~mañju /~ 7 6, 1, 206| śuṣka-dhr̥ṣtau || PS_6,1.206 ||~ _____ 8 6, 1, 206| ādiḥ udāttaḥ iti vartate /~śuṣka dhr̥ṣṭa ity etāv ādyudāttau 9 6, 2, 32 | saptamī siddha-śuṣka-pakva-bandheṣv akālāt || 10 6, 2, 32 | saptamyantaṃ pūrvapadaṃ siddha śuṣka pakva bandha ity eteṣu uttarapadeṣu 11 6, 2, 32 | madhyodāttāv api bhavataḥ /~śuṣka - ūkaśuṣkaḥ /~nidhanaśuṣkaḥ /~